________________
NAGAD-RESHEMEDitieD-100
प्रोक्तमन्य यस्य । कठाः । चरकाः ॥ तित्तिरिवरतन्तुस्खण्डिकोखा दियण ॥६॥३॥१८४॥ तेन प्रोक्ते वेदे । तैत्तिरियाः। चारतन्तबीयाः । खाण्डिकीयाः । औरखीयाः । वेदे इत्येव । तैत्तिराः श्लोकाः ॥ छगलिनो यिन् । ६३ । १८५॥ तेने प्रोक्ते वेदे । छागलेयिनः॥ शौनकादिभ्यो णिन् ॥ ६।३।१८६ ॥ तेन प्रोक्ते वेदे । शौनकिनः । शाङ्गरविणः । आकृतिगणोऽयम् ॥ पुराणे कल्पे ॥६।३।१८७ ॥ टान्तात्मोक्ते णिन् । पैङ्गीकल्पः ॥ काश्यपकौशिकाद्वेदवच ।। ६।३।१८८ ॥ तेन मोक्त पुराणे कल्पे णिन् । काश्यपिनः । कौशिकिनः । काश्यपको धर्मादिः॥ शिलालिपाराशर्यानटभिक्षुसूत्रे ॥ ६।३ । १८९ ॥ तेन प्रोक्ते णिन् वेदवच्च कार्यमस्मिन् । शौलालिनी नटाः । पाराशरिणो भिक्षवः ॥ कृशाश्वकर्मन्दादिन ॥६।३ । १९० ॥ तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च। वेदवच्च कार्यमस्मिन् । कृशाश्विनो नटाः कर्मन्दिनो भिक्षवः । अतिदेशादकञ् च । काश्विकम् । नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके ॥ उपज्ञाते ॥ ६।३ । १९१ ॥ टान्ताद्यथाविहितं प्रत्ययः । पाणिनीय शास्त्रम् ।। कृते ॥ टान्ताद्यथाविहितं प्रत्ययः । शैवो ग्रन्थः । सिद्धसेनीयः स्तवः । कृते ग्रन्थे एवेछन्त्यन्ये ॥ नाम्नि मक्षिकादिभ्यः।। ६।३ । १९३ ॥ रान्तभ्यो यथाविहितं कृते प्रत्ययः । माक्षिकं मधु । सारघम् ॥ कुलालादेरकञ् ॥६।३ । १९४ ॥ तेन कृते नाम्नि । कौलालकं घटादिभाण्डम् । वारुटकं सूर्पपिटकादि ॥ सर्वचर्मण ईनेनो ॥६।३ । १९५ ॥ तेन कृते नाम्नि । सर्वचर्मीणः । सार्वचर्माणः ॥ उरसो याणी ॥ ६।३ । १९६ ॥ तेन कृते नाम्नि । उरस्थः। औरसः॥ छन्दस्यः ॥ ६।३ । १९७ ॥ छन्दसस्तेन कृते नाम्नि यो निपात्यः । छन्दस्यः॥ अमोऽधिकृत्य ग्रन्थें ॥६।३।१९८ ॥ कृते यथाविहितं प्रत्ययः । भाद्रः । सौभद्रः । कथं वासवदत्ता आख्यायिकेति । उपचाराद् ग्रन्थे ताच्छब्धम् ॥ ज्योतिष्यम् ॥ ६।३ । १९९ ॥ ज्योतिषोऽमोधिकृत्य कृते ग्रन्थे ऽण् वृद्ध्यभावश्च निपात्यः ॥ शिशुक्रन्दादिभ्य ईयः ।।६।३ । २०० ॥ अमोऽधिकृत्य कृते ग्रन्थे । शिशुक्रन्दीयः । यमसभी
NACIOUGGEOGORAGEEKEKC