________________
COM
SAGATECHERE.
६।४।२०॥ टान्तादिकण् । आक्षतिकम् । जाडामहविकं चरम | भावादिमः॥६।४।२१।। तेन निते पाकिमम् ॥ याचितापमित्यारकण ॥६॥४॥२२॥ तेन निर्वते याचितकम् । आपमित्यकम् ॥ हरत्युत्सगादेः ॥ ६।४ । २३ ॥ टान्तादिकम् । औत्सडिकः । औडुपिकः ॥ भनादेरिकट् ॥६।३।२४ ॥ टान्ताहरति । भखिकी । भरटिकी ॥ विवधवीवधाद्वा ॥६।४।२५ ॥ तेन इरतीकट् । विवधिकी । वीवधिकी। वैवधिकः ॥ कुटिलिकाया अण् ६।४।२६ ॥ अस्माहान्ताद्धरति । कौटिलकः । कर्मारादिः॥ ओजासहोम्भसो वर्तते ॥ ६।४।२७ ॥ टान्तादिकण् । औजसिकः । साहसिकः । आम्भसिकः ॥ लं प्रत्यनोलोमेपकूलात् ॥ ६। ४ । २८॥ वर्त्तते इत्यर्थे इकण् । प्रातिलोमिकः । आनुलोमिकः । प्रातीपिकः । भान्वीपिकः । प्रा. तिकूलिकः । आनुकूलिकः । अकर्मकस्यापि वृत्तेोंगे प्रतिलोमादेः क्रियाविशेषणत्वात् द्वितीया ॥ परेर्मुखपाश्र्वात् ॥६॥ ४॥ २९ ॥ तृतीयान्ताद्वर्तत इत्यर्थे इकण् । पारिमुखिकः । पारिपाश्चिकः॥ रक्षदुञ्छतोः ॥ ६।४ । ३० ॥ द्वितीयान्तादिकण् । सामाजिकः । नागरिकः । बादरिकः ॥ पक्षिमत्स्यमृगार्थाघ्नति ॥ ६॥ ४।३१॥ द्वितीयान्तादिकण । पाक्षिकः । मात्स्यिकः । मार्गिकः । अर्थग्रहणात्तत्पर्यायेभ्यो विशेषेभ्यश्च भवति ॥ परिपन्थात्तिष्ठति च ॥६।४। ३२ ॥ द्वितीयान्ताद् घ्नतीकण् । पारिपन्थिकश्चौरः । अत एव निर्देशात्परिपथशब्दस्येकणोडन्यत्रापि वा परिपन्थदेशः । तेन परिपन्थं गच्छति ॥ परिपथात् ॥ ६ । ४ । ३३ ॥ द्वितीयान्तात्तिष्ठत्यर्थे इकण् । पारिपथिकः ॥ अवृद्धग्रहति गयें ॥६। ४ । ३४ ॥ द्वितीयान्तादिकण् । द्वैगुणिकः । अवृद्धेरिति किम् ? । - हिं गृहातीति वाक्यमेव ॥ कुसीदादिकट ॥६॥ ४॥ ३५ ॥ द्वितीयान्ताद् ग. गृहति । कुसीदिकी॥ दशै. कादशादिकश्च ।। ६।४।३६ ।। द्वितीयान्ताभिन्ये गृहृतीकट । दशैकादशिका । दशेकादशिकी । दशैकादशादित्यत एव निपातनादकारान्तत्वम् । तच्च वाक्ये प्रयोगार्थम् । दशैकादशान् गृह्णाति । अन्ये दशैकादशटलातीति
MUSICALCULARAMPULAR