SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ MISSISectrocodese विगृह्णन्ति । तदपि अबाधकान्यपि निपातनानीति न्यायादुपपद्यते ॥ अर्थपदपदोत्तरपदललामप्रतिकण्ठात् ॥ ६ । ४ । ३७ ॥ द्वितीयान्ताद् गृह्णतीकण् । आर्थिकः । पादिकः । पौर्वपदिकः । लालामिकः । प्रातिकण्ठिकः । अव्ययीभावसमासाश्रयणादिह न प्रतिगतः कण्ठः प्रतिकण्ठस्तं गृण्डाति ॥ परदारादिभ्यो गच्छति ॥ ६।४ । ३८ ॥ द्वितीयान्तेभ्य इकण । पारदारिकः । गौरुदारिकः ॥ प्रतिपथादिकश्च ।। ६।४ । ३९ ॥ द्वितीयान्ताद्च्छतीकण् । प्रतिपथिकः । प्रातिपथिकः ॥ माथोत्तरपदपव्याक्रन्दाद्धावति ।६।४।४० ।। द्वितीयान्तादिकण । दा. ण्डमाथकः । पादविकः । आक्रन्दिकः ॥ पश्चात्यनुपदात् ।। ६।४।४१॥ द्वितीयान्ताहावतीकण् । आनुपदिकः।। सुलातादिभ्यः पृच्छति ॥६।४।४२॥ द्वितीयान्तेभ्य इकण् । सौस्नातिकः । सौखरात्रिकः ॥ प्रभूतादिभ्यो बुवति ॥ ६।४। ४३ ॥ द्वितीयान्तेभ्य इकण । प्राभूतिकः । पार्याप्तिकः । क्रियाविशेषणादयमिष्यते तेनेह न । प्रभूतमर्थ ब्रुते इति । क्वचिदक्रियाविशेषणादपि । सौवर्गपनिकः ॥ माशब्द इत्यादिभ्यः ॥६।४।४४ ॥ ब्रवतीकण । माशब्दिकः । कार्यशब्दिकः ॥ शाब्दिकदार्दुरिकलालाटिककौक्कुटिकम् ॥ ६ ॥ ३ ॥ ४५ ॥ इक प्रत्ययान्तं निपात्यते । शाब्दिको वैयाकरणः । दादुरिको वादित्रकृत् । लालांटिकः प्रमत्तः सेवाकृत् । कौवकुटिको भिक्षुः ॥ समूहात्समवेते ॥६। ४।४६॥ द्वितीयान्तादिकण् । सामूहिकः । सामाजिकः॥ पर्षदो ण्यः ॥६।४। ४७॥ अस्माद् द्वितीयान्तात् समवेते ण्यः । पार्षद्यः । परिपच्छब्दादपीच्छन्त्यन्ये । पारिषद्यः ॥ सेनाया वा॥६।४।४८॥ द्वितीयान्तात् समवेते ण्यः । सैन्यः । सैनिकः॥ धर्माधर्माचरति ॥६।४।४९ ॥ द्वितीयान्तादिकण् । धार्मिकः । आधर्मिकः ॥ षष्ठचा धर्म्य ॥ ६।४ । ५०॥ इकण् । शौल्कशालिकम् ॥ ऋबरादेरण ॥ ६।४।५१ ॥ षष्ठयन्ताडयें । नारं नुधर्म्यम् । पैत्रम् । नारम् । नृशब्देनैव सिद्धे नरशब्दादिकण मा भूदिति तद्ग्रहणम् । माहिषम् ॥ विभाजयितृविशसितुर्णीङलुक् च ॥६। ४ । ५२॥ षष्ठचन्ताद् धर्येऽण् । वै| RECEMCARECHGUAGENCOURAGES
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy