________________
60
4
7
भाजित्रम् । वैशस्त्रम् ॥ अवक्रये ॥६।४।५३॥ षचन्तादिकण । आपणिका। लोकपीडया धर्मातिक्रमेणापि अवक्रयो भवतीत्ययं धर्माद्भिद्यते ॥ तदस्य पण्यम ॥६।४ । ५४ ॥ इकण् । आपूपिकः ॥ किशरादेरिकट ।। ॥६।४। ५५ ॥ तदस्य पण्यमिति विषये । कोशरिकी । तगरिकी ॥ शलालुनो वा ॥ ६ । ४ । ५६ ॥ तद
स्य पण्य मिति विषये इकट । शलालुको । शालालकी । शलालुः सुगन्धिद्रव्यविशेषः ॥ शिल्पम् ॥ ६।४ । ५७ 41॥ सदस्येत्यर्थ इकण तरिछल्पं चेत् । नात्तिकः । मादकः । मृदङ्गादिशब्दा वादनार्थवृत्तयः प्रत्ययमुत्पादयन्ति न द्रव्य
वृत्तयः । उत्पादनार्थवृत्तिभ्यस्त्वनभिधानान्न अत एव कुम्भकारादावभिधेये मृदङ्गकरणादिभ्य एव प्रत्ययः । मादकरणिकः ॥ मड्डुकझझराद्वाऽण ॥ ६।४।५८॥ तदस्य शिल्पमिति विषये । मादृटुकः । माइडकिकः । झाझरः। झाझरिकः ॥ शीलम् ॥ ६।४। ५९ ॥ सदस्येत्यर्थे इकण । आपूपिकः ॥ अस्थाच्छन्त्रादेरञ् ॥ ६ । ४ । ६० ॥ तदस्य शीलमिति विषये । आस्थः । छात्रः । तापसः॥ तूष्णीकः ॥६।४ । ६१॥ तूष्णीमस्तदस्य शीलमिति विपये को मूलुप च निपात्यते । तूष्णीकः॥ प्रहरणम् ॥ ६।४। ६२ ॥ तदस्येत्यथ इकण् । तत्पहरणं चेत् । आसिकः ॥ परश्वधादाण् ॥६।४।६३ ॥ तदस्य प्रहरणमिति विषये । पारश्वधः । पारश्चधिकः ॥ शक्तियष्टेष्टीकण ॥ ६।४।६४॥ तदस्य प्रहरणमिति विषये | शाक्तीकी । याष्टीकी॥ वेष्टयादिभ्यः॥६॥ ४।६५ ॥ तदस्यपहरणमित्यर्थे टीकण् । ऐष्टीकी । ऐष्टिकी । ऐषीकी । ऐषिकी ॥ नास्तिकास्तिकदैष्टिकम् ॥ ६॥ ४ । ६६ ॥ तदस्येत्यर्थे इकणन्तं निपात्यते । नास्तिकः । आस्तिकः । दैष्टिकः ॥ वृत्तोऽपपाठोऽनुयोगे ॥ ६।४। ६७ ॥ तदस्त्यर्थे इकण । ऐकान्यिकः । वृत्त इति किम् ? । वर्तमाने वय॑ति च न भवति । अपपाठ इति किम् ?। एकमन्यदस्य दुःखमनुयोगे । वृत्तम् । अनुयोग इति किम् ? । स्वैराध्ययने मा भूत् । अन्ये तु अपपाठादन्यत्राप्यध्ययनगाने प्रत्ययमिच्छन्ति ॥ बहुस्वरपूर्वादिकः॥६।४।६८॥ प्रथमान्तात्षष्ठ्यर्थे तच्चत्परीक्षायां वृत्तोऽपपाठः । ए
RECECRECEOHOREOGREACCIDE
बाऊन्छन
-ECORDER