________________
C
CHECRECRAT
गहादिभ्यः ।६।३।६३॥ यथासम्भवं देशवाचिभ्यः शेषे ईयः । गहीयः। अन्तःस्थीयः। बहुवचनमाकृतिगणार्थम् ॥ पृथिबीमध्यान्मध्यमश्चास्य ॥ ६।३।६४॥ देशार्थाच्छेषे ईयः । मध्यमीयः ॥ निवासाचरणेऽण ॥६।३। ६५ ॥ पृथिवीमध्यादेशार्थानिवस्तरि शेषे मध्यमादेशश्चास्य । माध्यमाश्चरणाः। चरण इति किम् ?। मध्यमीयः शूद्रः ।। वेणुकादिभ्यः ईयण ॥ ६ । ३ । ६६ ॥ यथायोग देशार्थेभ्यः शेषे । वैणुकीयः। चैत्रकीयः ॥ वा युष्मदस्मदोऽजीनी युष्माकास्माको चास्यकत्वे तु तवकममकम् ॥६।३।६७ ॥ शेषे यौष्माकः। यौष्माकीणः । आस्माकः। आस्माकीनः । पक्षे युष्मदीयः। अस्मदीयः । तावकः । तावकीनः । मामकः । मामकीनः । त्वदीयः । मदीयः ॥ द्वीपादनुसमुद्रं ण्यः ॥ ६।३। ६८ ॥ शेषे द्वैप्यो ना तद्वासो वा अनुसमुद्रमिति किम् ? । द्वैपको व्यासः ॥ अर्धायः ।। ६ । ३ । ६९ ॥ शेषे । अयम् ॥ सपूर्वादिकण् ॥६।३ । ७० ॥ अर्धांच्छेपे । पौकराडिकः ॥ दिक्पूर्वपदात्तौ ॥६। ३ । ७१॥ अर्डाच्छेषे । पूर्वायम् । पौर्वाधिकम् ॥ ग्रामराष्ट्रांशादणिकणौ ॥ ६।६।७२ ॥ दिक्पूर्वादर्धाच्छेपे । ग्रामस्य राष्ट्रस्य वा पूर्वाध भवः पौर्षिः पौर्वाधिकः ॥ परावराधमोत्तमादेयः ॥ ६ । ३ । ७३ ॥ अर्थाच्छेपे । पराय॑म् । अवराय॑म् । अधमार्यम् । उत्तमाध्यम् ॥ अमोऽन्तावोऽधसः ॥६।३ । ७४ ॥ शेषे । अन्तमः । अवमः । अधमः । पश्चादाद्यन्ताग्रादिमः ॥६।३।७ ॥ शेषे । पश्चिमः । आदिमः । अन्तिमः । अग्रिमः । आद्यन्ताभ्यां भवादन्यत्राय विधिः । भवे तु परत्वाद्य एव ॥ मध्यानमः। ६।३ । ७६ ॥ शेषे । मध्यमः ॥ मध्य उत्कर्षापकर्षयोरः ॥६।३ । ७७ मध्याच्छेपे । नात्युस्कृष्टो नात्यपकृष्टो मध्यपरिमाणो मध्यो वैयाकरणः । यद्यपि मध्यशन्दो मध्यपरिमाणवाच्यपि वर्त्तते तथाप्यवस्थाव
स्थावतोः स्याद्वादानेदविवक्षायामवस्थावाचिप्रकृतेरवस्थावति प्रत्ययार्थे मो मा भूदिति वचनम् ॥ अध्यात्मादिभ्य || इकण । ६।३१७८ ।। शेषे ।। आध्यात्मिकम् । आधिदैविकम् । आधिभौतिकम् । औदमिकः । औदमिकः । औ
ARRECTROPHIRECRUCIENCE
EMEMES