________________
ब
हेमप्रभा
रे । तनयः पुत्रः । अमण रागे णिचि च । आमयः व्याधिः । अक्षौ व्याप्तौ च । अक्षयः विष्णुः॥ चाये केक् च ॥x ३६६ ॥ चायग पूजानिशामनयोः इत्यस्मात् अयः प्रत्ययोऽस्य च केक इत्यादेशो भवति । केकयः क्षत्रियः ॥ लादि- उणादयः
भ्यः कित् ॥ ३६७॥ लादिभ्यः किदयः प्रत्ययो भवति । लांक आदाने । लयः। पां पाने । पयः । ष्णांक शौचे। 1/ स्नयः । दें पालने । दयः । दधे पाने । धयः। में प्रतिदाने । मयः। के शब्दे । कयः। खै खदने । खयः ।
8 पाके । श्रयः । क्षजसे क्षये । क्षयः । जयः। सयः । पालने । त्रयः । ओ शोषणे । वयः।इत्यादि ॥ कसेरला दिरिचास्य ॥ ३६८ ॥ कस गतावित्यस्मादलादिश्यः प्रत्ययोऽकारस्य चेकारो भवति । किसलयं प्रवालम् ॥ धृङः शषो चान्ती।।३६९॥श संभक्तावित्यस्मात किदयः प्रत्ययः शकारपकारौ चान्तो भवतः । वृशय देशनाम आकाशम् आसनं शयनं च । वृषयः आशयः ।। गयहृदयादयः ॥ ३७० ॥ गयहृदयादयः शब्दाः किदयप्रत्ययान्ता निपात्यन्ते । गमेडिच्च । गयः प्राणः । गया तीर्थम् । हरतेोऽन्तश्च । हृदयं मनः स्तनमध्यम् च । आदिशब्दात् गणेरेयः । गणेयं गणनीयमित्यादि ।। मुचेर्घयघुयौ ॥ ३७१।। मुचलंती मोक्षणे इत्यस्मात घितावय उय इति प्रत्ययौ किती भवतः । मुकया, मुकुयश्च अश्वतरादवायां जातः । पित्करणं कत्वार्थम् ॥ कुलिलुलिकलिकषिभ्यः कायः॥ ३७२ ॥ एभ्यः किदायः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः । कुलायः नीडम् । लुलिः सौत्रः । लुलायः महिषः । कलि शब्दसंख्यानयोः । कलायः त्रिपुटः । कष हिसायाम् । कषायः कल्कादिः ॥ श्रुदक्षिगृहिस्पृहिमहेराय्यः ॥ ३७३ ॥ श्रृंट श्रवणे । वाय्यः यज्ञपशुः ग्रहणसमर्थश्च श्रोता । दक्षि हिंसागत्योः । दक्षाय्यः अनिः गृध्रः वैनतेयः दक्षतमश्च । गृहणि ग्रहणे । गृहयाय्यः वैनतेयः गृहकर्मकुशलश्च । स्पृहण ईप्सायाम् । स्पृहयाय्यः स्पृहयालु: घृतं च । स्पृहयाय्याणि तृणानि अहानि च । महण पूजायाम् । महयाय्यः अश्वमेधः ॥ दधिषाय्यदीधीषाय्यो ॥ ३७४ ॥
87-% 95556.
5