________________
ॐ
9
3HASIRLINUOUSSUSAIRACHC%
अहल्या गोतमपत्नी । अपत्यं पुत्रसंतानः ॥ सञ्ज च ॥ ३५९ ॥ संध्या दिननिशान्तरम् ॥ मृशीपसिवस्यनिभ्यस्तादिः ॥ ३६० ॥ एभ्यस्तकारादियः प्रत्ययो भवति । मत् प्राणत्यागे । मर्त्यः मनुष्यः। शीक् स्वप्ने । शेत्यः शकुनिः संवत्सरः अजगरश्च । पसि निवासे सौत्रो दन्त्यान्तः । पस्त्यं गृहम् । वसं निवासे । वस्त्यः गुरुः । अनक् प्राणने । अन्त्यः निरवसितः चण्डालादिश्च ॥ ऋशिजनिपुणिकृतिभ्यः कित् ॥ ३६१ ॥ ऋश् गतौ स्तुतौ वा स्वरादिस्तालव्यान्तः । ऋश्यः मृगजातिः । जनैचि प्रादुर्भावे । जन्य संग्रामः । जाया पत्नी। 'ये नवा' इत्यात्वम् । पुणत् शुभे । पुण्यं सत्कर्म । कृतत् छेदने । कुन्तति कृत्या दुर्गा ।। कुलेईचवा ॥ ३६२ ॥ कुल बन्धुसंस्त्यानयोरित्यस्मात विद्या प्रत्ययो डकारश्चान्तादेशो वा भवति । कुडचं भित्तिः । कुल्या सारणी ॥ अगपुलाभ्यां स्तम्भेडित् ॥ ॥ ३६३ ॥ अगपुल इत्येताभ्यां परस्मात् स्तम्भेः सौत्रात् डिद्यः प्रत्ययो भवति । अगस्त्यः पुलस्त्यश्च ऋषिः ॥ शिक्यास्थाढयमध्यविन्ध्यधिष्ण्यान्यहर्पसत्यनित्यादयः ।। ३६४ ॥ एते यप्रत्ययान्ता निपात्यन्ते । शोंच सक्षणे इकश्चान्तः । शिक्यं लम्बमानः पिठर्यायाधारः परिव्राइभिक्षाभाजनस्थानम् असारं च ॥ असूच क्षेपणे दीर्घत्वं च | | आस्यं मुखम् । आरपूर्वाद् ढौकतेर्डिच्च । आढयः धनवान् । मव बन्धने ध् च । मध्यं गर्भः । विधन विधाने स्वरा-18 नोऽन्तश्च । विन्ध्यः पर्वतः । बिघृषाट् प्रागल्भ्ये णोऽन्तो घिष् च । विष्ण्यं भवनम् आसनं च। धिष्ण्या उल्का । नम्पूर्वाद्धन्तेरुपान्त्यलोपश्च । अध्न्यो धर्मः गोपतिश्च । अघ्न्या गौः। हरतेोऽन्तश्च । इम्य सौधम् । अस्तेः सत च । सत्यम् अमृषा । निपूर्वायमेस्तोऽन्तो धातुलुक च । नित्यं ध्रुवम् । आदिग्रहणाल्लहपद्रुह्यादयो भवन्ति ॥कुगुलिमलिकणितन्याम्यक्षेरयः ।। ३६५ ॥ कुंछ शब्दे । कवयः ऋषिः पुरोडाशश्व । गुंड शब्दे । गवयः गवाकृतिः पशुवि. शेषः । वलि संवरणे । पलयः कटकः । मलि धारणे । मलयः पर्वतः कण शब्दे । फणयः आयुधविशेषः । तनूयी विस्ता.
४२***HKA KE