________________
र कारु: भाजनं च । कुटुमः प्रेष्यः। कुडुमा भूमिः । कुसुमं पुष्पम् ॥ कुन्दुमलिन्दुमकुङ्कमविदुमपट्टुमादयः॥३५२॥ ५ हेमप्रभा
एते कुमप्रत्ययान्ता निपात्यन्ते । कुकि आदाने स्वरानो दश्च । कुन्दमः निचयः गन्धद्रव्यं च । लीञ्च् श्लेषणे लिन्द- उणादय: भावश्च । लिन्दुमो गन्धद्रव्यम् । कुके: स्वरान्नोन्तश्च ॥ कुङ्कम घुसृणम् । विलंती लाभे रोन्तश्च । विद्रुमः प्रवालः ।
प्रक० ।११०१/४ पटेष्टोऽन्तश्च । पटुमं नगरम् । आदिग्रहणादन्येऽपि ॥ कृधिगुधेरूमः ॥ ३५३ ॥ आभ्यामृमः प्रत्ययो भवति । को-3
| धूमः चरणकृषिः गोधूमः धान्यविशेषः ॥ विहाविशापचिभिद्यादेः केलिमः ॥ ३५४ ॥ विपूर्वाभ्याम् ओ हांक
त्यागे शोंच तक्षणे इत्येताभ्यां पच्यादिभ्यश्च किदेलिमः प्रत्ययो भवति । विहीयते त्यज्यतेऽशुचि शरीरमस्मिन्निति वि| हेलिमः स्वर्गः। विश्यति तनूभवति मासि मासि कलाभि_यमान इति विशेलिमः चन्द्रः स्वर्गश्च । डु पचीं पाके । पचति असावन्नमिति पवेलिमोऽग्नि आदित्यः अश्वश्च । भिदंपी विदारणे । भिदेलिम: तस्करः। आदिशब्दात् दृश' 4 प्रेक्षणे । शेलिमम् । अदंप्सांक भक्षणे । अदेलिमम् । हनंक हिंसागत्योः । ध्नेलिमम् । दु याचग यावायाम् । याचे
लिमम् । पांक रक्षणे । पेलिमम् । डु कुंग करणे । क्रेलिमम् । इत्यादयो भवन्ति ॥ दो डिमः ॥ ३५ ॥ दांम् दाने | ४ इत्यस्मात् डिमः प्रत्ययो भवति । दाडिमः दाडिमी वा वृक्षजातिः॥ डिमेः कित् ॥ ३५६ ॥ डिमेः सौत्रात कित & डिमः प्रत्ययो भवति । डिण्डिमः वाचविशेषः ॥ स्थाछामासासूमन्यनिकनिषसिपलिकलिशलिशकीयिसहि* बन्धिभ्यो यः ॥ ३५७ ॥ स्थायः स्थानम् । स्थाया भूमिः । छाया तमः प्रतिरूपम् कान्तिश्च । माया छद्म दिव्यानु18/ भावदर्शनं च । सायं दिनावसानम् । सव्यः वामः दक्षिणश्च । मन्या धमनिः । अन्यः परः । कन्या कुमारी। सस्य क्षेत्रस्थं गोधमादि । पल्यः कटकुमूलः । कल्यः नीरोगः। शल्यमन्तर्गतं लोहादि । शक्यमासारम् । ईपिरीयार्थः।
।११॥ ईय॑ति ईय॑णं वा ईर्ष्या मात्सर्यम् । सह्यः पश्चादर्णवपाशैलः । वन्ध्या अपमूतिः ॥ नमो हलिपतेः ॥ ३५८॥
SHARASHRISHRSHRERASAR
SHRESSSS