________________
-
mato KEDONEDR2E
॥ अथोत्तरकृदन्तप्रकरणम् ॥ 39-**-HED -REDHKORE
-
ॐॐॐ
वर्त्यति गम्यादिः ॥ ५।३।१॥ इन्नाद्यन्तः साधुः । अनेन सामान्यतः सिद्धानां प्रत्ययानां भविष्यपात्वर्थता विधीयते । गमिष्यतीति गमी ग्रामम् । इनौणादिकः सति प्राप्तो वय॑ति भवति । आगामी । भावी । प्रस्थायी । एभ्य औणादिको णिन् ॥ वा हेतुसिद्धौ क्तः ॥५ । ३ । २ ॥ बस्य॑ति वर्तमानाद्धातोः। किं ब्रवीषि वृष्टो देवः सम्पन्नास्तहि शालयः । सम्पत्स्यन्त इति वा । कषोऽनिटः ॥५।३।३॥ कोः कृच्छ्गहुनयोरनिटत्वमुक्तम् । तस्माद्वत्स्यति क्तः। कषिष्यतीति कष्टम् । कष्टा दिशस्तमसा । अनिट् इति किम् ? । कषिता: शत्रवः शृरेण । क्रियायां क्रियार्थायां तुम्णकच् भविष्यन्तो ।। ५।३।१३ ॥ क्त्वातुमम् भावे ॥६।
१।१३ ॥ कर्तुं व्रजति कारको व्रजनि । कालवेलासमये तुम्बाऽवसरे ॥५।४ । ३३ ॥ गम्यमाने धातोः । #. कालः समयो बेला वा भोक्तुम् । वावचनायथाप्राप्तम् । काळो भोक्तव्यस्य । अवसर इति किम् ? । कालः
पचति भूतानि ॥ शकषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम् ।। ५। ४ । ८०॥ शक्यावर्येषु धातुषु । समर्थार्थषु नामसु इच्छार्थेषु धातुषु चोपपदेषु कर्पभूताडातोस्तुम् । शक्नोति पारयति वा भोक्नुम् । एवं धृष्णोत्य | ध्यवस्यति जानानि आरभते लभते सहते अर्हति ग्लायति घटते अस्ति समर्थ इच्छति वा भोक्तुम् ॥ अक्रियार्थार्थ भक्रियार्थेऽपि पदार्थ चेदं प्रस्तूयतेः॥ कर्मणोऽण ॥५।३।१४ ॥ क्रियार्थायां क्रियायामुपपदे पराबयंदारा