SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ प्रक तोः । कुम्भकारो याति ॥ भाववचनाः॥५।३।१५॥ क्रियायां क्रियायामुपपदे वस्यदर्थाद्धातोपत्रादयः । हेमप्रभा पाकाय पक्तये पचनाय वा ब्रजति ॥ पदरुजविशस्पृशो घजू ॥५।३।१६ ।। कृत्वाकर्तरि । बस्यतीत्यादि उणादयः 18. निवृत्तम । पद्यते पत्स्यते अपादि पेदे वा पादः। रोगः । वेशः । स्पर्टी व्याधिविशेषः । सत्तः स्थिरव्याधियलमत्स्ये 5 १५० ॥५।३।१७ ॥ कर्तरि पञ् । सरति कालान्तरमिति सारः स्थिरः । अनीसारो व्याधिः । सारो बलम् । विसारो ४ मत्स्यः ॥ भावाकोंः ॥५।३ । १८ ॥ भावे कर्ववर्जिते कारके च धातुभ्यो घञ् । पचनं पाक: । प्रकुर्वन्ति तमिति प्राकारः । एवं ग्रासः। प्रसेवः । दायो दत्तः। भावो भवत्यर्थः साध्यरूपः क्रियासामान्यं धात्वर्थः स च धातुनैवोच्यते । तत्र त्यादयः क्त्वातुममस्तव्यानीयादयश्च भवन्ति । यस्तु धात्वर्थधर्म: सिद्धता नाम लिसख्यान्व& ययोगी द्रव्यवद्धात्वर्थादन्यस्तत्र घत्रादिविधिः । तद्योगे च लिङ्गवचनभेदः । पाकः । पाको । पाकाः ॥ स्फुरस्फुलोर्घत्रि ॥४४॥सन्ध्यक्षरस्यात् । विस्फारः । विस्फालः । विष्फारः। विष्फालः । त्रि भावकरणे ॥४।२।५२॥ रजे. रुपान्त्यनो लुक् । रागः । भावकरण इति किम् ? । आधारे रङ्गः ॥ स्यदो जवे ॥४।२।५३ ॥ स्यन्देघत्रि नलुगद्धयभावौ निपात्येते वेगेऽर्थे । गोस्यदः । जब इत्येव, घृतस्यन्दः ॥ दशनावोदधौद्मप्रश्रहिमश्रथम् ॥४।२। ५४ ॥ दशेरनटि अवपूर्वस्योन्देः इन्धेश्च पत्रि उन्देर्मनि नलोपः महिमपर्वस्य श्रन्थेत्रि वृदयभावश्च BI निपात्यते । दशनम् । अनोदः । एषः । ओद्भः । प्रश्रयः । हिमश्रथः । मोऽकमियमोति न वृद्धिः । शपः । दमः । । विश्रमेयं । विश्रापः विश्रमः ॥ उद्यमोपरमो ॥ ४ । ३ । ५७ ॥ उदुपाभ्यां यपिरम्योर्घत्रि वृद्धयभावो निपात्यते । उद्यमः। उपरमः । लोऽपादाने तु टिदा ॥५।३। १९ ॥ भावाकोंर्घ । अध्ययनमधीयत इति वा अध्यायः । उपेत्य अस्मादधीयत इत्युपाध्यायः । उपाध्यायी । उपाध्याया ॥ श्रोवायुवर्णनिवृते ॥५।३ । २०॥ RESUSURESHA % ७
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy