SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ HOURSSPASHALA भावाकर्बोपत्र । शीर्यते औषधादिभिरिति शारो वायुः । मालिन्येन शीर्यते इति शारो वर्णः । निशीर्यते शीताधुपद्रवो येन तत नीशारो नितम् । प्रावरणमित्यर्थः । गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । निवृता द्यूतोपकरणमिति कश्चित् । नियमेन वृता इत्यन्वर्थात् ॥ निरभेः पूल्वः ॥ ५। ३ । २१ ॥ यथासंख्य भावाकोंर्घन् । निपावः । अभिलावः ॥ रोरुपसर्गात् ॥५।३ । २२॥ भावाकत्रोंघेञ् । संरावः। उपरावः। उपसर्गादिति किम् ?। रवः । कथं रावः । बहुलाधिकारात ॥भूश्रयदोऽल ।। ५। ३ । २३॥ उपसर्गाद् भावाकोरल प्रभवः । प्रश्रयः । प्रघसः । उपसर्गादित्येव । भावः भूयोरुपसर्गादेवेति नियमार्थ वचनम् । बहुलाधिकारात् पादिसमासे वा प्रभाव इत्याद्यपि । उपसर्गादित्येव? । भावः । श्रायः । घासः । न्यादो न वा॥५।३ । २४॥ निपूर्वाददेरलि घस्लभावोsकारस्य दीर्घत्वं च वा निपात्यते । न्यादः । निघसः ॥ संनिव्युपाद्यमः ॥५॥३॥ २५॥ उपसर्गाद् भावाकोरल वा। संयमः । संयामः । नियमः । नियामः । वियमः । वियामः । उपयमः । उपयामः ॥ नेर्नदगदपठस्वनक्वणः ।। ५।३। २६ ॥ उपसर्गाद् भावाकोरल वा । निनदः । निनादः । निगदः । निगादः। निपठः । निपाठः । निस्वनः । निस्वानः । निक्वणः । निक्वाणः॥ वैणे क्वणः ।।५।३।२७॥ उपसर्गाद् भावाकोरल वा। वीणायां भवो वैणः। प्रक्वणः । प्रक्वाणो वा वीणायाः । वैण इति किम् ? प्रक्वाणः शङ्खलस्य ॥ युवर्णवृद. वशरणगमृद्महः ॥५।३।२८॥ भावाकोरल् | उपसर्गाद्वेति निवृत्तम् । चयः । निश्चयः । जयः । यवः । स्वः। लवः । पकः । वरः । दरः । वशः । रणः । गमः । करः । गरः। ग्रहः । बहुलाधिकारात् वारः समूह इत्यायपि सिडम् ॥ वर्षादयः क्लीबे ॥ ५॥३॥ २९ ॥ यथादर्शन भावाकर्बोनिंपात्यन्ते । नपुंसके तानइनिवृत्यर्थ वचनम् । वर्षम् । भयम् । धनम । वनम् । खलम् । पदम् । युगम् । अत्र स्थानकालविशेषयुग्मेष्वल गत्वगुणाभावी
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy