________________
BHABHI
आशीः । षत्वस्यासत्त्वाद्रुत्वम् । आशिषौ । असौ । अमू । अमू। अमूम् । अमुया । अभूभ्याम् । अमूभिः । अमुष्यै । अमुष्याः । अमुयोः । अमूषाम् । अमुष्याम् । अमूपु॥ नहाहोर्धतौ ॥२।१।०६॥ हो धुटि प्रत्यये पदान्ते च । उपानत् । उपानही । उपानद्भ्याम् ॥ ..
॥ इति श्रीतपोगाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थखादिगुणोपेत
दिचन्द्रापरनामवृदिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्रशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां व्यञ्जनान्ताः स्त्रीलिङ्गाः॥
प्राधि । प्रत्यक् । प्रतीचा गोची । सुवल् । मुबलता वा स्यात् । मुबलाबाजि । अन्ये तु जना
॥ अथ व्यञ्जनान्ता नपुंसकलिङ्गाः॥ पाक् । प्राची। पाश्चि । प्रत्यक् । प्रतीची। प्रत्यश्चि । एवं सम्यगादयः। गवाक् । गोअक् । गोक । पूजायां गवाङ् । गोअङ् । गोङ् । गवानी । मोअञ्ची । गोची । गोची । सुवल् । सुवल्गी ॥ लो वा ॥१।४।६७ ॥ रलाभ्यां परा या धुड्जातिस्तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राग नोऽन्तो वा स्यात् । सुवति । सुवलिग । असृक् । असूजी । असृजि । असानि । अस्ना । असृजा । उई २ । ऊर्जी । ऊर्जि । ऊर्जि । बहूर्जि-। बहूर्जि। अन्ये तु ऊर्जादौ नरजानां निसं संयोग बहशम्दे तु रनजानां वा संयोगमिच्छन्ति । जगत् । जगती । जगन्ति ॥ अवर्णादशोऽन्तो वातुरीयोः ॥२।१।११५ ॥ अकार उचारणार्थः । तुदत् । तुदन्ती । तुदती । तुदन्ति । भात् । भान्ती । भाती । भान्ति । अश्न इति किम् । क्रीणत् । क्रीणती ॥श्यशयः॥२।१।११६ ॥ ईस्योरतुरन्तो नित्यम् । दीव्यन्ती। पचन्ती। भवत् । भवन्ती । महद । महती । महान्ति । यन्ति । यकानि । प्रकृन्ति । शकानि । ददद् ३ ।