________________
PROGRAM
ता
॥२०॥
नपुंसकलिकाः
SUSSEHAUSTRALIA
ददती॥शी वा॥४।२।९५॥ व्युक्तजक्षपञ्चतः परस्यान्तो नो लुक् । ददन्ति । ददति । जक्षन्ति । जक्षति । एवं जाप्रदादि । त्यद् । अमतो लुबिति खुम्विधानाबालम् । तद् । यद् । एतद् । अन्वादेशे एनत् इत्यादि । बेभिद् । वेमिदी। शावल्लोपस्य स्थानिवत्त्वेनाधुडन्तखान नोऽन्तः । स्वराच्छावित्यपि न खविधौ स्थानिवत्वामाप्तेः । बेभिदि । एवं चेच्छित् । अहः । अही । अहनी । अहानि । अहा । अहोभ्याम् । अहि । अहनि । अहःसु । हे अहः। ब्रह्म । ब्रह्मणी । ब्रह्माणि ॥ क्लीवे वा ॥२।१।९३ ॥ आमन्व्ये नाम्नो नो लुक् । हे ब्रह्मन् । हे ब्रह्म । दण्डि । दण्डिनी । दण्डीनि । बहुतहाणि । बहुपूषाणि । बहर्यमाणि । स्वप् । खपी॥नि वा ॥१॥ ४८९॥ अपः नागमे पूर्वस्वरस्य धुटि वा दीर्घः। स्वाम्पि ! स्वम्पि । एवमत्या । बहुप् । इदम् । इमे इमानि । इदम् । एन । इत्यादि । किम् । के । कानि । वाः। वारी । वारि । वारा । वााम् । चलारि । विमलद्यु । विमलदिवी । वृत्त्यन्तोऽसषे इति पदखनिषेधादुत्वं न । धनुः । धनुषी । धनूंषि । धनुर्ध्याम् । चक्षुः । चक्षुषी । चभृषि । हविः । हविषी । हवींषि । पिपठी। पिपठिषी । पिपठिषि । पयः । पयसी । पयांसि । एवं वचःप्रमुखाः । सुपुम् । सुपुंसी । सुपुमांसि । अदः । अम् । अनि । शेषं पुंवत् । वनडुत् २ । स्वनडुही । स्वनइवांहि । काष्ठतट् २ । काष्ठतक्षी २ । काष्ठतति २ । काष्ठतड्भ्याम् ३॥
॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेत
द्विचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविमशाखीयतपोगच्छाचार्यश्रीविजयनेमिसरिविरचितायां हेमप्रभायां व्यञ्जनान्ता नपुंसकलिङ्गाः॥
S ARSHRS564959
॥२०॥