________________
हेमप्रभा. ॥ १९ ॥
। अनड्वाहौ २ । हे अनड्वन् । अनदुद्भ्याम् ३ । अमत्सु । हो धुट्पदान्ते ॥ २ । १ । ८२ ॥ दः । लिट् । लिड् । लिद्भ्याम् । एवं पर्णघुट्ममुखाः ॥ भ्वादेर्दादेर्घः ॥ २ । १ । ८३ ।। हो घुटि प्रत्यये पदान्ते च । गोधुक् २ | गोदुहौ । गोधुधु । भ्वादेः किम् । दामलिट् २ || मुहगुहष्णुहष्णिहो वा ।। २ । १ । ८४ ॥ हो घो घुटि प्रत्यये पदान्ते च । लुक् २ । म्रुद्र् २ । मुहौ । ध्रुक् २ । ध्रुट् २ | नुक् २ | स्नुट् २ | स्नुहौ । कि. २ । स्निट् २ । उष्णिग् २ । उष्णिहौ । उष्णिग्भ्याम् ३ ॥
I
॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहस्पिट्टपरम्परामतिष्ठित गीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपोगच्छाचार्य श्रीविजयने मिनूरिविरचितायां हेमप्रभायां व्यञ्जनान्ताः पुल्लिङ्गाः ॥
॥ अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः ॥
वाच्च्त्वचादयः प्राग्वत् । स्रक् । स्रग् । स्रजौ । स्वजः । आद्वेर इत्यत्वे आदित्यापि स्या । त्ये । त्याः । सर्वा शब्दवत् । सा । या । एषा । एताम् । अन्वादेशे, एनाम् । समित् २ | समिधौ । सुपर्वा सुपर्वाणौ । ' मघा अप्कृत्तिका बहौ' । आपः । अपः । अद्भिः । ककुप् । ककुभैौ । इयम् । इमे । इमाः । इमाम् । एनाम् । अनया । आभ्याम् । आभिः । अस्यै । अत्र परत्वात्पूर्वमदादेशे पश्चात् डम् । अस्याः । अनयोः । आसाम् । अस्याम् । आसु । का। के । काः । चतस्रः २ । चतसृभिः । चतसृभ्यः २ । चतसृणाम् । चतसृषु । हे चतस्रः । पदान्ते इति दीर्घे, गीः । गिरौ । गीर्भ्याम् । गीर्षु । एवं पुधुरादयः । द्यौः । पुंवत् । दिक् २ । दिशौ । दृक् २ । दृशौ । प्राह । मातृड् । मातृषौ ।
।
व्यञ्जनान्ताः स्त्रीलिङ्गाः
॥ १९ ॥