________________
चण किंवन्तधातोरग्रहणात् ! मास पुमन् । पुंसः । घुभ्याम् ३ । पुस
SECREAMSASARAGALCHURNA
| चिकीर्षु । विषक्षतीति विवक् । कत्वस्यासत्त्वाद संयोगान्तलोपः। तट २ । तक्षौ । ण्यन्तात् किपि तु । तक् २। पवं, गोरद गोरक । दिधक् । पिपक् । सुपीः । पिसौ । मुवः। मृतसौ । विद्वान् । विद्वांसौ । हे विद्वन् ॥ क्वसुष्मतौ च ॥ २।१।१०५॥ अणिक्यघुटि यखरे प्रत्यये । विदुषः ॥ स्रंसध्वंस्कस्सनडहो दः॥२।१।६८॥ पदान्ते स चासन् परे स्यादिविधौ च । विद्वद्भ्याम् । कस्सिति द्विःसकारपाठः किम् । विद्वान् । इदं च दत्वं येन नामाप्तिन्यायेन रुत्वत्त्वयोरेव बापकं संयोगान्तलोपे पुनः प्राप्से चापासे चारभ्यते इति न तस्य बाधकम् । एवं सेदिवान् । सेदिवांसौ | । निमित्ताभावे नैमित्तिकस्याभाव इति नितिः। सेदुषः । सेदिवद्भ्याम् । मुहिनस्तीति महिन् । नात्र दीर्घः स्महतोरिला साहचर्येण शुद्धकिंवन्तधातोरग्रहणात् । सुहिंसौ । ध्वद् २ । ध्वसौ । सत् २ ॥ पुंसोः पुमन्स् ॥१।४। ७३ ॥ सदतत्सम्बन्धिनि धुटि । पुमाम् । पुमांसौ । हे पुमन् । पुंसः । युभ्याम् ३ । पुंसु । नात्र पत्त्वं । मस्थानिकानुस्वागद । श्रेयान् । श्रेयांसम् । हे श्रेषन् । उशना । उशनसौ ॥ वोशनसो नश्चामन्त्र्ये सौ ॥१।४।८०॥ लुक् । हे उशनन् । हे उशम । हे उशनः । एवमनेहा । हे अनेहः । पुरुर्दशा । हे पुरुदंशः । बेधाः । वेषसौ २। हे वेषः । सुषः। सुबसौ २ । पिण्डग्रः। पिण्डग्रसौ २॥ अदसो दः सेस्तु डौः ॥२।१४३॥ त्या सौ सः । असौ । असकौ । हे असौ । असकौ । हे असौ । हे असकौ । त्यदामिति किम् । अत्यदाः॥ असुको वाकि॥२ ।१।४४॥ त्यदां सावदसः। असुकः।हे अमुक ॥ मोऽवर्णस्य ॥२।१।४५॥ त्यदादेरदसो दः । मादुव
ोज्नु । अमू २ ॥ बहुवेरीः॥२।१।४९ ॥ अदसोमः परस्य । अमी । अवम् । अमून् ॥ प्रागिनात् ॥२। १। ४८ ॥ अदसोमः परस्य वर्णस्योवर्णः । ममुना । अमूभ्याम् ३ । अमीभिः । अमुष्मै । अमीभ्यः २ । अमुष्मात् । अमष्य । अमुयोः २ । अमीषाम् । अमुष्मिन् । अमीषु । असको २ । अमुकौ । अमुके । अमुकैः । इत्यादि ॥ अनहुरः सौ ॥ १।४ । ७२ ॥ तदतत्सम्बन्धिनि धुडन्तस्य धुटः प्राग नोऽन्तः । अनड्वान् । नागमविधानसमान दः
१४।८० ॥
SECREESLRECRUICINESHGARANAS
-