________________
हेमप्रभा. ॥ २१ ॥
वयोः २ ॥ आम आकम् ॥ २ । १ । २० ॥ युष्मदस्मद्भ्यां परस्य । युष्माकम् । अस्माकम् | त्वयि । मयि । यु• मासु । अस्मासु । युष्मानस्मान् वाचष्टे युष्मयतेरस्मयतेश्च किपि युष्म् अस्म् इति मान्तत्वे एकदेशविकृतन्यायेन सौ त्वम् । अहम् । युषाम् २ । असाम् २ | यूयम् । वयम् । युषाम् । असाम् । युषान् । असान् । युष्या । अस्या । युषाभ्याम् ३ । असाभ्याम् ३ । युषाभिः । असाभिः । तुभ्यम् । मह्यम् ॥ मोर्वा ॥ २ । १ । ४ ॥ शेषे स्यादौ युष्मदस्मदोर्लुक् । युषभ्यम् । असभ्यम् । युषत् । युष्मत् । तव । मम । युष्योः । अस्योः । युषाकम् । युष्माकम् । असाकम् । अस्माकम् । युष्यि । अस्यि । युषासु । असासु । त्वां मां वातिक्रान्तः अतित्वम् । अत्यहम् | अवित्वाम् ३ । अतिमास् ३ । अतिथूयम् । अतिवयम् । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् ३ । अतिमाभ्याम् ३ । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमहम् । अतित्वभ्यम् । अतिपभ्यम् । अतित्वत् २ । अतिमत् २ । अतितव । अतिमम । अतित्वयोः २ । अतिमयोः २ । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वा । अतिमासु । युवामावां वातिक्रान्तः अतित्वम् । असहम् । अतियुवाम् ३ । असावाम् ३ । अतियूयम् । अतिवयम् । अतियुवान् | अत्यावान् । अतियूयम् । अतिवयम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् ३ । अत्यावाभ्याम् ३ । अतियुवाभिः । अत्यावाभिः । अतितुभ्यम् । अतिमह्यम् । अतियुवभ्यम् । अत्यावभ्यम् । अतित्युक्त् २ । अत्यावत् २ । अतितव । अतिमम । अतियुचयोः २ । अत्यावयोः २ । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवा । अत्यावासु । युष्पानस्मान्वातिक्रान्तः । अतित्वम् । अत्यहम् । अतियुष्मान् ३ । अत्यस्मान् ३ । अतियूयम् । अतिवयम् । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् ३ । अत्यस्माभ्याम् । अतियुष्माभिः । अत्यस्माभिः ॥ अतितुभ्यम् । अतिमह्यम् । अतियुष्मभ्यम् । अत्यस्मभ्यम् । अतियुष्मत् २ । अत्यस्मत् २ । अतितव । अतिमम । अतियुष्मयोः २ । जसरमपोः २ । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि ।
युष्मद
स्मत्प्र क्रिया
॥ २१ ॥