________________
अतियुष्मासु । अत्यस्मासु ॥ पदाधुग्विभक्त्यैकवाक्ये वनसौ बहुत्वे ॥२।१।२१॥ युष्मदस्मदोः । अन्वादेशे नित्यं विधानादिह विकल्पः । धर्मो वो रक्षतु । धर्मो नो रक्षतु । युष्मानस्मान् वा । तपो वो दीयते । तपो नो दीयते । युष्मभ्यमस्मभ्यं वा । शीलं व खम् । शीलं ना खम् । युष्माकमस्माकं वा । पदादिति किम् । युष्मान् धर्मो रक्षतु । द्वितीया चतुर्थीषष्ठ्येति किम् । ज्ञाने यूयं तिष्ठत । एकवाक्ये इति किम् । एकस्मिन् पदे निमित्तानिमित्तिनो वे वाक्यान्तरे च मामृत् । अतियुष्मान् पश्यति । ओदनं पचत युष्माकं भविष्यति । एकवाक्पग्रहणात्सामर्थ्याभावेऽपि । इति स्म नः पिता कथयति । बहुत्वे इति वचनम् अपवादविषयेऽपि कचिदुत्सर्गः प्रवर्त्तते इति न्यायानुसारेण यथा क्यविषये ध्यण् । पूर्व छपवादा अभिनिविशन्ते पश्चादुत्सर्गाः, प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशते इति न्यायेन वानावादिविषयेऽ स्यापवृत्तौ सिदायां बहुत्वे इति वचनं न्यायानुवादकम् । विभक्तिग्रहणं युक्स्यादिवचननिवृत्त्यर्थम् । तेन ज्ञाने युवां तिष्ठय इत्यत्र वाम् न । युग्बहुत्वे इति सिद्धे विभक्तित्रहणमुत्तरार्थ इति वा ॥ द्वित्त्वे वानौ ॥२॥१॥ २२॥ पदात परयोयुष्मदस्मदोर्युग्विभक्त्यैकवाक्ये । धर्मो वा धर्मो नौ आवां चा रक्षतु । एवं चतुर्थीपष्ठीभ्यामपि । युवा वा रक्षतु ॥ उसा ते मे॥२।१।२३ ॥ पदात्परयोयुष्मदष्मदस्मदोरेकवाक्ये । धर्मस्ते दीयते । तुभ्यं मह्यं वा । धर्मस्ते स्वम् । धर्मों में स्वम् । तव मम वा ॥ अमा त्वा मा ॥२।१।२४॥ वा पदात् परयोयुष्मदस्मदोरेकवाक्ये । धर्मस्त्वा त्वां वा पातु । धर्मो मा मां वा पातु ॥ असदिवामन्त्र्य पूर्णम् ॥२।१ । २५ ॥ युष्मदस्मद्भ्यां पदम् । जनः, 'जनौ, जनाः, वा, खाम् , युवाम् , युष्मान्, वा पातु धर्मः। पूर्वमिति किम् । मयैतत् सर्वमाख्यातं युष्माकं मुनिपुंगवाः । व्यवहितेऽप्यत्र पूर्वशब्दः । तेन चैत्र धर्मों वोऽयो रक्षतु इत्यत्र सपूर्चादिति विकल्पो न ॥ जविशेष्य वामन्ये ॥२॥ १।२६ ।। युष्मदस्मद्भ्यां पूर्वमामन्यमसत् विशेषणे । जिना शरण्या युष्यान्वो वा शरणं प्रपद्ये । अन्धादेशेऽपि । सिदा क्षीणाष्टकर्माणोऽयो सिद्धाः शरण्या युष्मान वो वा शरण माये । जसिति किस् । साधी सुविहित पोऽयो शर
इति वचन भकल्प चापवादात्सर्गः मवर्तते सायप्रणासापानवित्तिनोति रक्षतु । द्वितीया