________________
परकालेन धात्वर्थेन तुल्यकर्तृकेऽर्थे वर्त्तमानाद्धातोः सम्बन्धे तवा वा । आसित्वा भुङ्क्ते । पक्षे आस्यते भोक्तुम् । तुल्यकर्तृक इत्येव ? क्षति गुरौ व्रजति शिष्यः । प्राक्काल इति किम् ? | अथ यदनेन भुज्यते ततोऽयं व्रजति इत्यत्र कथं त्वा न भवति ? । उच्यते, यत्र यच्छन्देन सह ततः शब्दः प्रयुज्यते तत्र ततः शब्देनैव प्राकालताया अभिधानेनोक्तत्वात् । प्राक्का इत्युत्तरत्र यथासम्भवमभिधानतोऽनुवर्त्तनीयम् ॥ जनशो न्युपान्स्ये तादिः तवा ।। ४ । ३ । २३ ।। किद्वा ॥ रक्तत्वा । रक्तवा नवा नवा । नीति किन ? । शुक्ता । उपान्त्य इति किम ? | farai | तादिरिति किम् ? । विभज्य ।। ऋतृमृषकृषकृशवञ्चलुञ्चथफः सेट् ॥ ४ । ३ । २४ ॥ न्युपान्त्ये affael feaत् ॥ ऋतित्वा । अर्त्तित्वा । तृषित्वा । तर्षित्वा । सृषित्वा । मर्षित्वा । कृषित्वा । कर्षित्वा । कृशित्वा । कशित्वा । वचित्वा । वञ्चित्वा । लुचित्वा । कुचित्वा । श्रथवा । श्रन्यत् । गुफित्वा । गुम्फित्वा । ऋफित्वा । ऋम्फित्वा । विहितविशेषणान्नलोपेऽपि किश्वाद् गुणो न । न्युपान्त्य इति विशेषणं थकान्तानामेव नान्येषाम, सम्भवव्यभिचाराभावात् । न्युपान्त्य इति किम् ? । कोथित्वा । रेफित्वा । सेडिति किम् ? | aar | वो व्यञ्जनादेरिति किश्वम् । द्युतित्वा । द्योतित्वां । लिखित्वा । लेखित्वा ॥ तवा ।। ४ । २ । २९ ॥ धातोः सेट किन्न || देवित्वा । सेडित्येव । कृत्वा ॥ स्कन्दस्यन्दः || ४ | ३ | ३० ।। ता किन्न || स्कन्त्वा । स्यन्त्वा । प्रस्कन्ध । प्रस्यन्द्य ॥ क्षुधक्लिशकुषगुधमृडमृदवदवसः || ४ | ३ | ३१ ।। सेट् तवा किद्वत् ॥ क्षुfear | क्लिशिवा । कुषित्वा । गुधित्वा । मृडित्वा । मृदित्वा । उदित्वा । उषित्वा ॥ रुदविदेति किश्वम् । रुदिस्वा । विदित्वा । आत्वम् । खात्वा । पक्षे, खनित्वा । इत्वम् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातेहिः । हित्वा । यदि चाद इति जग्घादेशे । प्रजग्ध्य ॥ हाको हिः त्तित्व ॥ ४ । ४ । १४ ॥ तादौ किति ॥ हित्वा ।
वर