________________
हेमा
GA
5
रगु लगु तगु गु श्लगु अगु वगु मगु स्वगु इगु उगु रितु लिगुगतौ । ४४। भोखति । उवोख । सन्निपातपरिभाषया नाम् । ऊखतुः । इह समानानां तेनेति दीर्घ प्राप्ते इस्वो न, इस्वस्य पर्जन्यवल्लक्षणन्यायेन सकृत्मवृत्तत्वात् । न शसद्दवादिगुणिनः ॥४।१।३०॥धातोः स्वरस्यैत्वं । ववखतुः। वमखिथ ॥ अनातो नश्वान्त ऋदायशौसंयोगस्य ॥४११६९॥ ऋकारादेरश्नोतेः संयोगान्तस्य च धातोः परोक्षायां द्विवे पूर्वस्यादेरकारस्यानात आकारस्थानेऽनिष्पन्नस्याकारः कृताकारात्वस्मान्नोऽन्तश्च । आनङ्ग मानङ्गतुः । अनात इति किम्? । आउँछी मलति । त्वगु कम्पने च । ४५ । युगु जुगु वुगु वर्जने । ४६ । गग्य इसने । ४७ । दघु पालने । ४८। वर्जनीपीत्यन्ये । शिघु आघ्राणे । ४९ । मघु मण्डने । ५० । लघु शोषणे । ५१ । इति कवर्गान्ताः । शुच शोके । ५२। शोचति । कुच शब्दे तारे । ५३ । कुश्च गतौ । ५४ । कुश्च च कौटिल्याल्पीभावयोः । ५५। लुश्च अपनयने । ५६ । नो ध्यानस्यानुदितः ॥४।२ । ४५ ॥ उपान्त्यस्य विङति लक । क्रुच्यात् । कुच्यात् । लुच्यात् । अथे' पूजायाम् । ५७ । अर्चति । आनर्च | अञ्चू गतौ च । ५८ | अश्चोऽनर्चायाम् । अच्यात् । पूजायां तु, अञ्च्यात् । चञ्चू चञ्च् तञ्चू त्वञ्चू मञ्चू मुञ्चू चुञ्चू छुचू म्लुचू ग्लुचू पश्च गतौ । ५९ । ग्रुचू ग्लुचू स्तेये । ६०। गताबपि केचित् ॥ ऋदिच्छिवस्तम्भूम्रचूम्लुचू चूलुइचुज्रोवा ॥३ । ४।६५॥ कतैयद्यतन्यां परस्मैपदेऽछ । अमुचत् । अम्रोचीत् । अग्लुचत् । अग्लोचीत् ॥ अग्रुचत् । अग्रोचीत् । चो नेच्छेन्त्यन्ये । अग्लुचत । अग्लोचीत् । अग्लुचत् । अग्लुश्चीत । ग्लुचूग्लुश्चोरेकतरोपादानेऽपि रूपत्रयं सिध्यति । अर्थभेदात्तु योरुपादानम् । अन्ये स्वविधानसामर्थ्याद् ग्लुञ्चेनलोपं नेच्छन्ति । तेन अग्लुञ्चत् । म्लेछ अध्यक्तायां वाचि । ६१ । लछ लाछु लक्षणे । । ६२ । बाछु इच्छायाम । ६३ । आछु आयामे । ६४। अनात इत्युक्तेः, आछ । आनाति कश्चित् । हीच्छ लज्जायाम ६५। हु. कौटिल्ये ६६ । भ्वादेर्नामिन इति दी, हर्छति । मुर्छा मोहसमुच्छाययोः। ६७ । स्फुर्ण
*॥८॥