________________
स्मुर्छा विस्मृतौ ६८। युच्छ प्रमादे।६०॥ धृज घृजु ध्वज ध्वजु ध्रज ध्रजु बज बज पस्ज गतौ ७०। धर्मति । धृधति । ब्रजति ॥ वबजलूः ॥४।३। ४८॥ उपान्त्यस्याकारस्य परस्मैपदे सेटि सिचि वृद्धिः । व्यञ्जनादेवत्यस्यापवादः। अब्राजीत् । सज्जति । क्वविदात्मनेपदमपि । अज क्षेपणे च । ७१ । अजति ॥ अघञ्क्य बलज्यजेवीं ॥ ४।४। २॥ अशिति विषये । विषयसप्तम्याश्रयणात प्रवेयमित्यत्र यत् प्रत्ययः सिध्यति । स्वरान्ताद्वि तस्य विधानम् , अवैषीत् । आजीदित्यपि केचित् । विवाय । विव्यतुः । विव्युः । बहिरङ्गलक्षणयत्वस्यासिद्धत्वेन न दीर्घः । विवयिथ। विवेथ । कुजू खुजू स्तेये । ७२ । अर्ज पजे अर्जने । ७३ । अर्जति । आनन । सर्जति । कर्ज व्यथने । ७४ । खर्ज मार्जने च । ७५ । खज मन्थे । ७६ । खजु गतिवैकल्ये ॥ ७७ । एज कम्पने । ७८ । एजाश्चकार । खोस्फूर्जा वज्रनि?षे । ७९ | स्फूजति । क्षीज कूज गुज गुजु अव्यक्ते शब्दे १८० लज लुजु तर्ज भर्सने १८१॥ लेजतुः । लाज लाजु भनने च । ८२ जज जजु युद्धे । ८३ । तुज हिसायाम् । ८४ | तुजु वलने च । ८५ । गर्ज गजु गृज गृजु मुज मुजु मृज मृजु मज शब्दे । ८६ । गज मदने च । ८७। अगाजीव । अगजीत् । त्यज हानौ । ८८॥ व्यअनानामनिटि ॥ ४ । ३ । ४५ ॥धातूनां परस्मैपदविषये सिचि समानस्य वृद्धिः । अत्याक्षीत् । बहुवचनं जात्यर्थम् । तेनानेकव्यठजनव्यवधानेऽपि भवति । अराक्षीत् । समानस्येत्येव । उदवोढाम् । अनिटीति किम् । अतक्षीत् ।। धुहस्वाल्लुगनिटस्तथोः ॥४।३।७०॥ धातोः सिचः। अत्याक्ताम् । धुड्हस्वादिति किम् ? । अच्योष्ट । लुकः परत्वेऽपि नित्यत्वात्मागेव गुणः । अनिट इति किम् ? । व्यद्योतिष्ट । लुबधिकारै लुग्ग्रहणं सिज्लुक्यपि स्थानिवत्वेन तत्कार्यप्रतिपयर्थम् । तेन सिचि विधीयमाना वृद्धिस्तदभावेऽपि सिहा । तथासीत्यनुवर्तमाने तथग्रहणं व्याप्तिप्रतिपत्यर्थम् । तेन साहचर्य नास्ति । तथोरिति द्विवचनं यथासङ्ख्यपरिहारार्थम् । अत्याक्षुः । तत्यान । त्यक्ता । पनं सङ्के । ८९ ॥ दंशसञ्जः शचि ॥ ४।२।४९ ।। उपान्त्यनस्य लुक । सजति । तुदादावपठित्वाऽनयो/
ECAC%
5C
BREAK