________________
हेम
॥९॥
दिपाठात् । दशन्ती । सजन्ती । इति चवर्गीयान्ताः । कटे वर्षावरणयोः | ९० ॥ न विजागृशसक्षणह्मचेदितः | ४ | ३ | ४९ ॥ धातोः परस्मै परे सेटि सिचि वृद्धिः । अकटीत् । शसः स्थाने श्वतं पठन्त्यन्ये । इन्यादीनां यङ्लुगन्तानामपि प्रतिषेधः । जागर्त्ते पि यङमिच्छन्ति केचित् । एदितान्तु यङ्लुपि न प्रतिषेधः । अत एव व्यादयो नदितः क्रियन्ते । चकारान्तस्यापि प्रतिषेधमिच्छत्यन्यः । शट रुजा विशरणगत्यवसादनेषु |९|| वट देष्टने । ९२ । तुः । वटुः । किट खिट उन्नाते | ९३ शिट पिट अनादरे । ९४|जय झट सङ्घाते । ९५| पिट शब्दे च । ९६ । भट भृतौ |९७॥ तट उच्छाये |९८| खट काढते । ९९| ट नृत्तौ ॥१००॥ पाठे धात्वादेर्णो नः || २|३|१७|| नटति । अदुरुप सर्गेति णत्वे । प्रणयति । नोपदेशोऽयमिति केचित् । दृट दीप्तौ । १०१। पुट अवयवे । १०२ । लुट विलोटने |१०| चिट प्रैष्ये । १०४ | विशब्दे । १०५ | हेट विधायाम् । १०६ । डन्तिोऽयमित्येके । अट पट इट किट कट कटु कठै गतौ । १०७ । अस्यादेरिति आत्ये । आट । आटतुः । पपाट । पेटतुः । कुटु वैकल्ये । १०८ । मुट प्रर्दने । १०९ । चुट चुटु अल्पीभावे । ११० । वटु विभाजने । १११ । रुदु लटु स्तेये । ११२ । स्फुट स्फुट विशरणे ११३ ॥ ११६ । वठ स्थौल्ये । ११७ | मठ मदनिउ रुठ लु उपघाते । १२१ । उवोठ ।
वाल्ये । ११४ | स्ट र च परिमाणे । ११५ । पठ व्यक्तायां वाचि । वासयो । ११८ | कठ कुच्छ्रतीचने । ११९ । हठ बलात्कारे । १२० । तुः । पिठ हिंसासंक्लेशनयोः । १२२ । शकैनवे च । १२३ । शुठ गतिविघाते । १२४ | कुठु लुड आलस् च । १२५ । शृठु शोषणे । १२६ । अठ रुतु गतौ । १२७ । पुडु प्रमर्दने । १२८ । मुडु खण्डने च । १२९ | मडु भूषायाम् | १३० । गडु वदनैकदेशे । १३१ । शौट्ट गर्ने । १३२ । यौड़ सम्बन्धे । १३३ । मेट्ट ब्रेड म्लेड लोड लौ उन्मादे | १३४ | शौडादयो लोडवर्णाष्टान्ता इत्यन्ये । रोट्ट रोट्ट तौड अनादरें । १३५ | प्रथमो युक्तान्त इत्येके । क्रीट्ट विहारे । १३६ । तुट्ट-तू जौड़ तोडने । १२७ । हुडहुड छूट्ट होडृ गतौ । १३८ | खोट्ट प्रविघाते | १३९ ।
भ्या
प्रक●
॥९॥