________________
बिट आक्रोशे । १४० । अट उद्यने । १४१ । लट विहाने । १४२ | लडति । लवे, ललति । कडु मदे । १४३ । अमात्मनेपि । कट्ट कार्कश्ये । १४४ । अड्ड अभियोगे । १४५ । चुड्ड छात्रकरणे । १४६ | हाकरणमभिनायसूत्रचनम् । त्रयोऽप्येते दोपान्त्याः । एषां विवपि, कन् अत् चुदिति । अग रण वग व्रावण भग भ्रण मण धग ध्वण
कण कण चण शब्दे । १४७ । ओ अपन बने । १४८ । ओणाञ्चकार । शोण वागत्योः । १४९ । श्रोण श्लोण संघाते । १५० । पेण गतिरेर गश्लेषणेषु । १५१ । इति टवर्गी गन्ताः । चितै संज्ञाने । १५० । चेति । अतीत् । अत सातत्यगमने । १५३ । च्युतृ आसेवने । १५४ | ऋदित्वाद्वा । अच्युतत् । अच्योतीत् । चुत क्षरणे । १५५ | छुट्टै भासने । १५६ | अतु बन्धने । १५७ । कित निवासे रोगापनयने संशये च | १५८ | कितः संशयप्रतीकारे । ३ | ४ | ६ ॥ सन् । सन्यङश्च । ४ । १ । ३ ॥ धातोराय एकस्वरोंशो ॥ स्वार्थे ॥ ४ । ४ । ६० ।। सन आदेरिन ॥ उपान्त्ये || ४ | ३ | ३४ ॥ नामिनि घातोरनिट् सन् किविकिचिकित्सति । संशेतें इत्यर्थः । चिकित्सति रोगम् । प्रतिकरोतीत्यर्थः । निग्रहविनाशौ प्रतीकारये भेदौ । नेहापि भवति । क्षेत्रे चिकित्स्यः पारदारिकः निग्राह्य इत्यर्थः । अतः ॥ ४ । ३ । ८२ ।। अदन्ताद्धातोर्विहिते शिति प्रत्यये तस्येव धातोरतो लुक् । अचिकित्सीत् । विहिन विशेषणं किम् । गतः ॥ चिकित्स्यानि क्षेत्रे तृणानि । विनाशयितव्यानीत्यर्थः । धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्तिचानु तदन्तरम् | ३|४|४४ || कश्चित्तु प्रत्ययान्तादेकस्वरादपीच्छति । गवाश्वकार । अनुग्रहणं व्यवहितविपर्यासनिवृत्त्यर्थम् । उपसर्गत्य तु क्रियान्यवधायक नास्ति । चिकित्सांचकार । चिकित्सांवभूव । चिकित्सामास ॥ ऋत घृणागतिस्पर्द्धषु ।। १६९ ।। ऋतेयः ॥ ३ ॥ ४ । ३ । स्वर्थे । ऋतीयते । अशवि ते वा ॥ ३ । ४ । ४ । गुवादिभ्य आयादयः । आर्तीयिष्ट | आर्चीत् ॥ कुथु पुथु थु मधु मन्थ मान्य हिंसासंक्लेशनयोः ॥ १६० ॥ खाट भक्षणे । १६१ । वद स्थैर्ये । १६२ । खद