________________
ESTENDERSTAND
मायां च । १६३ । गद व्यकायां चाचि । १६४ । गदति । प्रणिगदनि ! र दिलेखने । १६५ । णद विश्विदा अव्यक्ते शब्दे ।१६६। नदति । पणिनदति। प्रणदति ।अर्द गतियाचनयोः।१६७। अनाद । नद गर्द गर्द शब्दे ।१६८। 18 प्रगर्दति । द्वितीयस्य तु पनर्दति । तद हिंसायाम् । १६९ । कर्द कुत्सिते शब्दे । १७० । कौक्षे इत्यर्थः । खर्द दशने । १७१ । अदु बन्धने । १७२ । इदु परमैश्वर्य । १७३ । इन्दाञ्चकार । विदु अवयवे । १७४ । विन्दति । अवयवं करोतीत्यर्थः । णिदु कुत्सायाम् ।१७५। प्रणिन्दति । टुनदु समृद्धौ । १७६। प्रनन्दति । तवर्गश्चतुर्थान्तनाधतेनन्योश्च कश्चिण्णोपदेशतामाह-तन्मते पणन्दति । चदु दीप्त्याहादनयोः । १७७ । छदु ऊर्जने । १७८ । अदु चेष्टायाम १७९। कदु क्रदु क्लदु रोदनाहवानयोः१८० क्लिदु परिदेवने ॥१८१। स्कन्द गनिशोषणयोः । १८२ । अस्कदत् । अस्कान्त्सीत् । अस्कान्ताम् । स्कन्ता । पिधू गत्याम् ।१८३॥ असेधीत् । विषेष । सेषिता । प्रतिषेधति । प्रत्यषेधत् ।। प्रतिपिषेध । गतौ सेधः ॥ २॥३।६१॥ सः षो न । अभिवति गाः । षिधौ शास्त्रमाङ्गल्ययोः । १८४ । शास्त्रं शासनम् । असेधीत । पक्षे असैत्सीत् ॥ अधश्चतुर्थात्तथोधः ॥२।१ । ७९ ॥ धातोर्विहितयोः । असैडाम् । अध इति किम् ? । दधातेयङलुबन्तधयतेश्च मा भूत् । धत्तः । दात्तः । केचित्तु यक्लुबन्तधयतेरपीच्छन्ति । दाखः । विहितविशेषणं किम् ? ज्ञानभुत्वम् । शुन्ध शुद्धौ । १८५ । नलुकि, शुध्यात् । स्तन धन ध्वन चन स्वन बन शब्दे । । १८६ । स्वनति ॥ व्यवात्स्वनोऽशने ॥२॥३॥४३॥ उपसर्गात्सस्य द्विवेऽप्यस्यपि षः । विष्वणति । अवष्वणति । विषवाण । अवषनाण। व्यष्वणत् । अवाष्वणत् । व्यषिष्वणत् । अवापिष्वणत् । अशन इति किम् ? । विस्वनति मृदङ्गः॥ भ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासो वा ॥४१॥२६॥ स्वरस्याविपरोक्षासेट्यवोरेः स्यान च दिः । स्वेनतुः । सस्वनुः । अविदित्येव । अहं जजर । वमैनेच्छन्त्यन्ये । ववान । ववनतुः ।वन पन सम्भक्तौ।१८७ ये नवा ॥२।६।६२ ॥ खनसनजना विडत्यन्त्यस्याः। यीतिकरणेनैव सिद्धेप इत्यकारान्तनिर्देशादिह न ।
सम