________________
सन्यात् । केचिदापीच्छन्ति । कने दीप्तिकान्तिगतिम् । १८८ । इति व्यगीयान्ताः । गुपौ रक्षणे । १८९॥ गुपौधूपविछिपणिपनेरायः ॥ ३।४।१॥ स्वार्थे । गुपावित्यौकारो गुपि गोपने इत्यस्य निवृश्यर्थों यङ्लनिवृत्ययंश्च । गोपायति ॥ गोपायाञ्चकार । गोपायांबभूव । गोपायामास । पक्षे, जुगोप । जुगुपतुः । जुगुपुः । जुगोपिथ । गोपाप्पात् । गुप्यात् । गोपायिता । गोपिता । गोप्ता । तपं धूप सन्तापे। १९० । अताप्सीत् ॥ निसस्त
पेऽनासेवायाम् ॥२।३। ३६ ॥ सस्य तादौ पः। निष्टपति स्वर्णम् । सकृदग्निं स्पर्शयतीत्यर्थः । अनासेवाया8 मिति किम् ? । निस्तपति सुवर्ण सुवर्णकारः । तीत्येव । निरतपत् ॥ धूपायति । अधूपायीत् । अधूपीन् । रप--लप--जहैल्प व्यक्ते बचने । १९१ । जप मानसे च । १९२ । चप सान्त्वने ।१९३॥ पप समवाये । १९४ । सृष्टुं गतौ ।१९५॥
विद्युताविपुष्यादेः परस्मै ॥ ३ । ४ । ६४ ॥ कर्यद्यतन्यां परस्मैपदेऽछ । अस्पत् ॥ स्पृशादिसपो वा ॥ ४।४ । ११२ ॥ स्पृशमृशषपदृपां सूपश्च स्वरात्परो धुडादौ प्रत्यये अदन्तो वा स्यादकिति । सप्ता । सप्त । चुप-मन्दायां गतौ । १९६ । तुप-तुम्प-त्रुप-त्रुम्प-तुफ--तुम्फ--त्रुफ-त्रुम्फ हिंसायाम् । १९७। नलुकि, तुप्यात् ॥ प्रातुम्यतेर्गवि॥४।४ । ९८ ॥ कर्तरि स्सडादिः । प्रस्तुति गौः । गवीति किम् ?। प्रतुम्पति तरुः । अन्ये तु प्रात्परस्य तुम्पविशब्दस्य गव्यभिधेये स्सहादिर्भवति । तुम्मतिधातोस्तु स्सटू न भवतीति मन्यन्ते । एके तु प्रातुम्पतेः किपीत्यारभन्ते । कपि हिंसायां कच्पर्याये वा कपि समासान्त इति च व्याचक्षते । वर्फ रफ रफु अर्ब कर्ब खर्व गर्ब चर्व तर्व नर्व पर्व बर्वे शर्व पर्व सर्व रिबु रबु गतौ । १९८ । कुबु आछादने । १९९ । लुबु तुबु अदने । २००। चुबु वस्त्रसंयोगे । २०१। सभू-सम्भू-सिभ-पिभू-भमें हिंसायाम् ।२०२। शुम्भ भाषणे च । २०३ । यर्भ जभ मैथुने। २०४ । यभ्धा ॥जभः स्वरे ॥४।४।१०० ॥ स्वरात्परो नोऽन्तः। जम्भति । चमू छम् जमू झमू जिमू अदने । २०५ ॥ ठिवूक्लम्बाचमः ॥ ४।२।११०॥ शित्यित्यादौ दीर्घः । आचामति । चमति । अचमीत् । ष्ठिवूक्लम्बो.
364X H2H34% HASSASS