________________
नामे । २५ । कान्तिक्षय इत्यर्थः । ये न्यवक रणे । २६ । हैं स्वप्ने । २७ । तृप्तौ । २८ । के गैंरें शब्दे । २९ ।
।
अगासीत् । गेयात् । ष्टयें स्त्यै सङ्घाते च । ३० । खै खदने । ३१ । से जैं से क्षये । ३२ । सायति । सेयात् । सायादित्यन्ये । मैं पाके । ३३ । पैं शोषणे । ३४ । अवासीत् । पेयात् । पायादिति केचित् । येष्टने । ३५ । स्नायति । इत्यैदन्ताः । फक्क नीचैर्गतौ । ३६ । नीचे रीतिर्मन्दगमनमसद्व्यवहारथ । फक्कति । अफक्कीत् । तक इसने । ३७ । व्यञ्जनादेवपान्त्यस्यातः ॥ ४ । ३ । ४७ ॥ धातोः परस्मैपदपरे सेटि सिचि वृद्धिः । अताकीत् । अतीत् । उपान्त्यस्येति किम ? | अरक्षीत् । व्यञ्जनादेः किम् ? । मा भवानटीत् ॥ ञ्णिति ॥ ४ । ३ । ५० ॥ धातोरुपान्त्यस्यातो वृद्धिः । तत्ताक || अनादेशादेरेकव्यञ्जनमध्येऽतः ॥ ४ । १ । २४ ॥ अवित्परोक्षासेट्थवो र्धातोरेवं न च विश्वम् । तेकतुः । एकव्यज्जनेति किपू । ततक्षतुः । अनादेशादेरिति किम् ? । बभणतुः । अवित्परोक्षासेट्यभ्यामादेशादित्वस्य विशेषणात् । नेभतुः । सेहिथ । तकु कृच्छ्रजीवने । ६८ । उदितः स्वरान्नोऽन्तः ॥ ४ । ४ । ९९ ॥ धातोः । अयञ्चोपदेशावस्थायामेचा नैमित्तिकत्वात् । तेन कुण्डाहुण्डेति सिद्धम् । तति । शुक गतौ ३९ । लधोरुपान्त्यस्य || ४ | ३ | ४ ॥ धातोनोमिनोऽक्ङिति गुणः । शोकनि । अशोकीत् । बुक्क भाषणे ४० | भषण इत्यन्ये । ओख राख्नु लाख द्रावृ धातृ शोषणालमर्थयोः । ४१ । ओखति ॥ गुरुनाम्यादेरनृच्छ्रणः || ३ | ४ |४८ ॥ परोक्षाया आमादेशः । आमन्ताच्च कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । ऋच्छेः प्रतिषेधात्संयोगे परे पूर्वी गुरुरिति विज्ञायते ॥ आमः कृगः ॥ ३ । ३ । ८२ ॥ प्राग्वत्कर्त्तर्यात्मनेपदम् । भवति न भवति चेति विधिनिषेधावतिदिश्येते । तेनैधाञ्च के इत्यादावकर्तृगेऽपि फले आत्मनेपदमेव । इह तु कर्तृगेऽपि फले परस्मैपदमेव । ओखाञ्चकार । ओखाश्चक्रतुः । ओखाञ्चकर्थ । ओखाम्बभूव । ओखामास । अस्तेर्भूनं विधानबला । शाख इला व्याजौ । ४२ । फक्ख इसने । ४३ । उख नख णख बख मख रख लख मखु रखु लखु रिख इख इख ईखु बल्ग