________________
मित्येके । परस्मैपदे नित्यमात्मनेपदेऽत्तेर्वा सत्यन्ये । उभयत्र नित्यमित्यपरे ॥ ऋवर्णशोऽडि ॥४DI | ३ । ३७॥ गुणः । असरत् । पक्षे, असापर्षीत् । ससार । ससर्थ । समृव । सादित्वान्नेट् । स्त्रियात् । सूर्ण। सर्त्यदी जौहोत्यादिकाविति केचित् ॥ वेगे सत्तेर्धात् ॥४।२।१०७॥ शित्यत्यादौ । धावति । धाविना सिद्धे सस्ते
फेंगे सरतीति प्रयोगविवृत्यर्थं वचनम् । * प्रापणे च १९ । ऋच्छति । आर्छन । आर्षीत् । आरत् । बित्वे वृद्धौ। अस्यादेराः परोक्षायाम् ॥ ४।१ । ६८॥ धातोदित्त्वे । आर | आरतुः। आरुः ॥ वृध्येऽद इट् ॥ ४ । ४ । ८१ ॥ थव धादिः । आरिथ । अर्यात । अर्ता । अरिष्यति । आरिष्यत् । इत्युदन्ताः । न प्लवनतरणयो॥२०॥ तरति । अतारीत् । ततार ।। स्करडतोऽकि परोक्षायाम् ॥४।३।८॥ नामिनो गुणः । उत्तरेणव सिद्धे स्कृग्रहणमुत्तरत्रौपदेशिकसंयोगपरिग्रहार्थम् । विचकारेत्यादौ परतावृद्धिरेव । अकीनि किम् ? । संचस्कृवान् । तर इति जाते ॥ तृत्रपफलभजाम् ॥४।१।२५ ॥ अवित्परोक्षासेट्यवोः स्वरस्यैः विश्वाभावश्च स्यात् । तेरतुः । तेरिथ ।। ऋतां क्ङितीर ।। ४।४।११६॥ निर्देशाहकारस्यैव स्थाने । बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् । तीर्यात् ।। वृतो नवानाशी सिच्परस्मैच ॥४।४।३५ ॥ इटो दीर्घोऽपरोक्षायाम् । सरीता। सरिता । तरिष्यति । तरीष्यति । तकारो वर्णनिर्देशार्थः । अन्यथा ऋणातेरेव स्यात् । सिचः परस्मैपदविशेषणत्वादिह भवत्येव । अवरीष्ट । अवरिष्ट । इत्यदन्ताः । दूध पाने ॥ २१ ॥ आत्सन्ध्यनरस्य ॥४।२।१॥ धातोः । इति प्राप्ते ।। न शिति ॥४॥२२॥ विषयभूते सन्ध्यक्षगन्तस्य ।। धेश्वेर्वा ॥३।४।५९॥ कत्तर्यपतन्यां ङः। द्विचे पूर्वस्य इस्वत्वे दत्वे च । अदधत् । धेध्रति सिज्लोपविकल्पे । अधात् । पक्षे । यमिरमिनम्यातः सोऽन्तश्च । अधासीत ।
दधौ । धेयात्। धाता । इत्येदन्तः । देव शोधने २२॥ दायति । अदासीत । विवाहासंझाया अभावः । दायातय IMI चिन्तायाम २३॥ ध्यायति । अध्यासीत्। दध्यौ । ध्येयात्। ध्यायात्। ग्लैं हर्षक्षये २४। धातुक्षय इत्यर्थः । म्लैं गात्रवि
5555
AUGUST
*||
M
१-
२