________________
न्ध्याबन्धुः ॥ मातमातृमातृके वा ।। २४ । ८५ । बहुव्रीहानी । कारीषगन्धीमान, कारीषगन्ध्यानात + कान रीषगन्धीमाता, कारीषगन्ध्यामात्य । कारीषगन्धीमादक : कारीषगन्ध्यामातुक मातेति निर्देशान्मातृशब्दस्य पुत्रमर्शसामन्व्यमन्तरेणापि पक्षे मातादेशः । अन्यथा मातृशब्देनैव गतत्वाम्मात शब्दोपादानमनर्थकं स्यात् । मातृमातृशब्दयोग भेदेनोपादानाद् ऋदन्तलक्षणः कच्पन्ययोऽपि विकल्प्यते ॥ तिष्यपुष्ययोर्भाणि ॥ २ । ४ । ९० ॥ यो लुक् । तैषी रात्रिः । पौषमहः । तिष्यपुष्ययोरिति किम् । सैध्यमहः । भाणीति किन् । तैष्ववरुः । अन्ये तु तिष्यपुष्ययोर्नक्षत्रे वर्त्तमानयोः सामान्येऽणि नित्यं सिध्यशब्दस्य विकल्पेन यलोषमिच्छन्ति । कुलाख्यानाम् ।। २ । ४ । ७९ ॥ अनार्थवृद्धाणिमन्तानामन्तस्य स्त्रियां ष्यः । पौणिक्या । गौप्त्या । वृद्धइत्येव । पौणिकी । अनार्ष इत्येव । गौतमी । गौरादित्वाद तु भौरिकी । भौलिकी । अबदुखरागुरूपान्त्यार्थ वचनम् ॥ कौव्यादीनाम् ॥ २ । ४ । ८० ॥ अपिबन्तानामन्तस्य खियां ष्यः ॥ चोपयत्या । क्रौड्या । क्रौडेयः । अन्ये तु क्रौड्येयः । अनन्तरापत्यार्थोऽप्यारम्भः ॥ भो जस्तयोः क्षत्रियायुक्त्योः ।। २ । ४ । ८१ ।। अन्तस्य खियां ष्यः । भोज्या । सूत्या । अन्या तु भोजा सूता । अन्ये तु सूतसम्बन्धिनी युवतिः सूत्या न सर्वेत्याहुः ॥ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविडेव ॥ २ । ४ । ८२ ।। स्त्रियामन्तस्य ष्यः ॥ देवयज्ञया । देवयज्ञी | शौचिवृक्ष्या । शौचिती । सात्यमुग्र्या । सात्यमुत्री । काण्ठेविखचा । फाण्टेविद्धी । इमन्तमात्रनिर्देशात् पौत्रादौ प्राप्ते प्रथमापत्ये त्वमाप्ते विभाषा ।
॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहस्पिट्टपरम्पराप्रतिष्ठितगीतार्यत्वादिगुणोपेतद्विचन्द्रापरनामहद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपो
गच्छाचार्यश्रीविजयने मिसूरिविरचितायां हेमप्रभायां श्रीमत्ययाः ॥