________________
RECॐ
मक०
१३४
* जपच जरसीत्यस्मात किद्रिः प्रत्यय ईरि सति रेफस्य वकारश्च भवति । जीविः । शरीरम् ॥ कुन्द्रिकृयादयः॥ हेयमभा॥ ६९५ ॥ कुन्द्रयादयः शब्दाः किद्रिप्रत्ययान्ता निपात्यन्ते । कुपेः कौतेश्च दश्चान्तः कुन्द्रिः ऋषिः । कुद्रिः पर्वतः
*उणादयः ऋषिः समुद्रश्च ।। आदिग्रहणात क्षौतेदोंऽन्तः । शुद्रिः समुद्रः । अतेोऽन्तः । ऋषिः लोकनाथः । शकः शक्रिः बलवानित्यादयोऽपि भवन्ति ॥ राशदिशकिकादिभ्यस्त्रिः ॥ ६९ ॥ रांक दाने । रात्रिः निशा । शदल शातने । शत्रिः कुठजरः क्रौश्चश्च शिकलंद शक्तौ ।शक्तिः कौश्चः ऋषिश्च । कद वैक्लव्ये सौत्रः ।कत्रिः ऋषिः ।अर्दक भक्षणे ।
अत्रिः ऋषिःपतेरत्रिः॥६९७॥पल गतावित्यस्मादत्रिः प्रत्ययो भवति । पतत्रिः पक्षी ।। नदिवल्लयतिकतेररिः ४॥६९८॥णद अव्यक्ते शब्दे निदरिः पटहः वल्लि संवरणे ।वल्लरिः लता वीणा सस्यपारी चोक गतौ अररिकपाटम् । कृतैत् छेदने । कर्तरिः केशादिकर्तनयन्त्रम् ॥ मस्यसिघसिजस्यङ्गिसहिभ्य उरिः ॥ ६९९ ॥ ममैच परि
णामे । मसुरिः मरीचिः । असूच क्षेपणे । असुरिः संग्रामः । घम्लु अदने । घसुरिः अग्निः जमूच मोक्षणे । जमुरिः ४ समाप्तिः अशनिः अरणिः क्रोधश्च । अगु गतौ । अङ्गुरिः करशाखा । लत्वे, अङगुलिः । पहि मर्षणे । सहुरिः पृथ्वी
अक्रोधन: अनड्वान् संग्रामः अन्धकारः सूर्यश्च ।। मुहेः कित् ॥ ७० ॥ मुहौच वैचित्ये इत्यस्मात किदरिः प्रत्ययो भवति । महरिः सूर्यः अनवांश्च ।। धूमूभ्यां लिकलिणौ ॥ ७०१ ॥ आभ्यां यथासंख्यं लिक लिण एतौ प्रत्ययौ भवतः । धृगशु कम्पने । धूलिः पांसुः। मुङ्बन्धने । मौलि: मुकुटः ॥ पाटयनिभ्यामलिः॥ ७०२ । आभ्याम: लिः प्रत्ययो भवति । पट गनो ण्यन्तः। पालि: वृक्षविशेषः । अऔप व्यक्त्यादी । अअलिपाणिपुट: प्रणामहस्तयमं च ॥ मासालिभ्यामोलिमली ॥ ७०३ ॥ आभ्यां यथासंख्यमोकुलिमलीत्येतो प्रत्ययौ भवतः । मांक माने
॥२३४। कलिः काकः । शल गतौ ण्यन्तः । शाल्मलिः वृक्षविशेषः ।। दृष्टवभ्यो विः ।। ७०४ ॥ एभ्यो विः प्रत्ययो भ
51UREX04.
ॐॐॐड