________________
A%
2
54
अदक् भक्षणे इत्यस्मान्मनि प्रत्ययो भवति । अमनिः पशूनां भक्षणद्रोणी अग्निः जयः हस्ती अश्वः तालु च ॥
दमेदुभिर्दुम् च ॥ ६८६॥ दमून् उपशमे इत्यस्मात् दुभिः प्रत्ययोऽस्य च दुमित्यादेशो भवति ।दुन्दुभिः देवतूर्यम् । 13/॥ नीसायुवलिदलिभ्यो मिः ॥ ६९७ ॥ एभ्यो मिः प्रत्ययो भवति । णींग पापणे । नेमिः चक्रधारा। षोंच्8
अन्तकर्मणि । सामि अर्धवाच्यव्ययम् । वृगुट् वरणे । वर्मिः वल्मीककृमिः। युक् मिश्रणे । योमिः शकुनिः। शश हिंसायाम् । शर्मिः मृगः । बलि संवरणे । बल्मिः इन्द्रः समुद्रश्च । दल विशरणे । दलिम: आयुधम् इन्द्रः समुद्रः शक्रः विषं च ॥ अशो रश्चादिः ॥ ६८८ ॥ अशौटि व्याप्तावित्यस्मान्मिः प्रत्ययो रेफश्च धातोरादिर्भवति । रश्मिः प्रम
हः मयूखश्च ॥ स्रतेकच्चातः॥ ६८९ ॥ आभ्यामिः प्रत्ययो गुणे च कृतेऽकारस्योकारो भवति । मुं गतौ । मूर्णिः & स्थूणा । ऋ गतौ । ऊर्मिः तरङ्गः ॥कृभूभ्यां कित्॥६९०||आभ्यां किन्मिः प्रत्ययो भवति । डु कंग करणे । कमिः
क्षुद्रजन्तुजातिः। भू सत्तायाम् । भूमिः वसुधा.॥ ॥ क्वणेडयिः ॥ ६९१ ॥ क्वण शब्दे इत्यस्मात् डिदयिः प्रत्ययो 18 भवति । क्वयिः पतिविशेषः ॥ तइकिवस्क्यकिमक्यंहिशधदिसघशीवपिवशिभ्यो रिः ॥ ६९२ ॥ तक दूरी
कुछेजीवने । लरकि युवा । बकुछ कौटिल्ये । वक्रिः शल्यं परशुका रथः अहः कुटिलश्च । अकुङ् लक्षणे । अMहिक चिह्नम् वंशकठिनिकश्च । मकुर मण्डने । मङक्रिः मण्डनम शठः प्रवकश्च । अहुङ् गतौ । अहिः पादः । अहेरमध्येके । अचुङगत्याक्षेपे । अधिः । शद्रिः वा यस्म इस्ती गिरिः ऋषिः शोभनश्च । अदंक भक्षणे । अद्रिः पर्वतः ।
सद्रिः हस्ती गिरि। मेषश्च । शौटि: व्याप्तौ । अधिः कोटिः । वप्रिः केदारः । वश्रिः समूहः ॥ भूस्कुशिविशिMभिभ्यः कित ॥ ६९३॥ एभ्यः किद्रिः प्रत्ययो भवति । भूरि प्रभूतम् । काननं च । सूरिः आचार्यः पण्डितश्च ।
लेपणे । कथिः ऋविक विधिः मृत्युः ऋषिश्च शुभिः यतिः विप्रः दशमीयं शुभं सत्यं च ।। जषो रश्च यः
क