SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ का सदा धनुपरख । पित्करणं गत्वार्थम् ॥उदत्तेणिवा ॥६७२॥ उत्पूर्वात ऋक गतावित्यस्मात् अथिः प्रत्यय स च णिदा हमममा | अति उदारथिः विष्णुः ।उदारथिः विप्रः काष्ठं समुद्रः अनइवांश्च ॥अतेरिथिः॥६७३॥अत् सातत्यगमने इत्यस्मा- दिथिः प्रत्ययो भवति । अतिथि: पात्रतमो भिक्षावृत्तिः ॥तेनेर्डित्॥६७४ातनूयी विस्तारे इत्यस्मात् डिदियिः प्रत्ययो भवति । तिथिः प्रतिपदादिः ।। उषेरधिः। ६७५ ॥ उघू दाहे इत्यस्मादधिः प्रत्ययो भवति ॥ ओषधिः उद्भिविशेष: विदो रषिक् ।। ६७६ ॥ विदक ज्ञाने इत्यस्मात् किद्रधिः प्रत्ययो भवति । विद्रधिः व्याधिविशेषः । वीयुसुवागिभ्यो निः॥ ६७७ ॥ वीं प्रजनादौ । वेनिः व्याधिः नदी च । योनिः प्रजननमाम उत्पत्तिस्थानं च। सोनिः ४ सवनम् । बहिः पावकः बलीवर्दश्च । अग कृटिलायां गतौ । अग्निः पावकः ॥ घूशाशीडो इस्वश्च ॥ ६७८ ॥ ए. भ्यो निः प्रत्ययो इस्वश्चैषां भवति । धूगश् कम्पने । धुनिः नदी । शोंच तक्षणे । शनिः सौरिः । शी स्वप्ने । चिनिः यादवः वर्णश्च ॥ लूधूपच्छिभ्यः कित् ॥ ६७९ ॥ एभ्यः किन्निः प्रत्ययो भवति । लूगर छेदने । लूनिःल वनः । धुश कम्पने । धृनिः वायुः । प्रच्छत् बीप्सायाम । पृश्निः वर्णः अल्पतनुः किरणः स्वर्गश्च ॥ सदिकृत्यहै मिधम्यश्यटिकटयवेरनिः ।। ६८० ।। सदनिः जलम् । वर्तनिः पन्थाः देशनाम च । अमनिः अग्निः । धमः सौ. त्रः । धमनिः मन्या रसवहा च शिरा ॥ अशौटि व्याप्तौ । अशनिः इन्द्रायुधम् । अट गतौ । अटनिः चापकोटिः । कटे वर्षावरणयोः । करनिःशैलमेखला । अवनिः भूः ॥ रोः कित् ॥ ६८१॥ रजीं रागे इत्यस्मात किदनिःप्रत्ययो भवति । रजनिः रात्रिः॥ अर्तेरनिः॥ ६८२ ॥क गतावित्यस्मादत्निः प्रत्ययो भवति । अरनिः पाहमध्यम् शमः उत्कनिष्ठश्च इस्तः ॥ एधेरिनिः॥ ६८३ ।। एधि वृहावित्यस्मादिनिः प्रत्ययो भवति । एधिनिः मेदिनी॥ शकेकनिः॥ ६८४ । शकलंट् शक्तावित्यस्मादुनिः प्रत्ययो भवति । शकुनिः पक्षी ।। अदेर्मनिः॥ ६८५ ॥ SSAGRA 555555ARO 17381
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy