________________
RECEPEE
वातिः गन्धमिश्रपवनः ।योः कित् ६५८॥ युक् मिश्रणे इत्यस्मादतिः प्रत्ययः किद्भवति युवतिः तरुणी ॥ पाते ॥६५९||पांक रक्षणे इत्यस्मादतिः प्रत्ययः स च किडा भवति ।पतिः भर्ता पातिः भर्ता रक्षिता प्रभुश्वाअगिविलिपुलिक्षिपेरस्तिक ।। ६०॥एभ्यः किदस्तिः प्रत्ययो भवति ।अग कुटिलायां गतो अगस्तिः । विलत वरणे । विलस्ति: पुलमहत्त्वे पुलस्तिः ।क्षिपीत् प्रेरणे । क्षिपस्तिः एते लौकिका ऋषयः । अगस्तिः वृक्षजातिश्च ॥गृधेर्गभ् च ॥६६१॥ गृधूच अभिकारक्षायामित्यस्मादस्तिक् प्रत्ययो गभ चास्यादेशो भवति ।गभस्तिः रश्मिः ॥वस्यतियामातिः॥६६२।। आभ्यामातिः प्रत्ययो भवति । वसं निवासे । वसातयः जनपदः । ऋक् गतौ । अरातिः रिपुः ॥ अभेर्यामाभ्याम् ॥ ६६३ ॥ अभिपूर्वाभ्यामाभ्यामातिः प्रत्ययो भवति । यांक प्रापणे। मांक माने । अभियातिः अभिमातिश्च शत्रुः ॥ यजो य च ॥ ६५५ यजी देवपूजादावित्यस्मादातिः प्रत्ययोऽस्य च यकारोऽन्तादेशो भवति । ययाति: राजा ॥ वधविच्छदिभूभ्योऽन्तिः ।। ६६५ ॥ एभ्योऽन्तिः प्रत्ययो भवति । वद व्यक्तायां वाचि । वदन्तिः कया । अव रक्षणादिषु । अवन्तिः राजा । अवन्तयः जनपदः । छदण अपवारणे । युजादिर्विकल्पितणिजन्तवादण्यन्तः । छदन्तिः गृहच्छादनद्रव्यम् ॥ भू सत्तायाम । भवन्तिः कालः लोकस्थितिश्च ॥ शकेरुन्तिः॥ शक्लंद शक्तावित्यस्मादुन्तिः प्रत्ययो भवति । शकुन्तिः पक्षी ।। नमो दागो डितिः ॥ ६६७ नपूर्वाद हुदांग दाने इत्यस्मात् डिदितिः प्रत्ययो भवति । अदितिः देवमाता ॥ देङः ॥ ६६८ ॥ देछ रक्षणे इत्यस्मात् डिदितिः प्रत्ययो भवति । दितिः अ. मुरमाता ॥वीसज्यिसिभ्यस्थिक ॥६६९|| एभ्यस्थिक् प्रत्ययो भवति । वीक प्रजनादिषु । बीथिः मार्गः अंध। सके सक्यि ऊरु शकटाङ्गं च । असूच क्षेपणे ।अस्थि पञ्चमो धातुः॥सारेरथिः॥६७०॥ सं गतावित्यस्मात् ण्यन्तादथिः प्रत्ययो भवति सारथिः यन्तनिषधित् ॥६७१॥ निपूर्वात् पलं सगे इत्यस्मात घिदथिः प्रत्ययो भवति ।निषकथिः
Rear