________________
अपूर्वाभिः निम्पूर्वादत्र्त्तेः समपूर्वादेव कित् यः प्रत्ययो भवति । अवभृथः यज्ञावसानं यज्ञस्नानं च । निर्ऋयः निकायः । निर्ऋथं स्नानम् । समिथः संगमः गोधूमपिष्टं च । समिधं समूहः ॥ सतैर्णित् ॥ २०३ ॥ स्रं गतावित्यस्मात् णित् थः प्रत्ययो भवति । सार्थः समूहः || २३० || पथयूथगूथकुथ निथनिथसूरथादयः || २३१ ।। एते थप्रत्ययान्ता निपात्यन्ते । पलतेर्लो लुक् च । पथः पन्थाः । यौतेगुवतेश्व दीर्घश्व । यूयं समूहः । गूथममेध्यं विष्ठा च । किरतेः करोतेर्वा कुथ | कुथः कुथा वा आस्तरणम् । तनोतेस्तिष्ठतेर्वा विश्व । तिथः कालः । तिम्यतेस्तिथः प्रादृट्कालः । नयतेर्हस्वश्च । निथः पूर्वक्षत्रियः कालश्च । सुपूर्वाद्रमेः सोदर्घव कित् च । सुरथः दान्तः । आदिग्रहणात् निपूर्वाद्रौतेर्दीर्घः त्वं च | निरूयः दिक् | निरूथं पुण्यक्रमनियतम् । एवं संगीथप्रगाथादयो भवन्ति ॥ भृशीश पिशमिगमिरमिवन्दिवश्चिजीविप्राणिभ्योऽथः ॥ २३२ ॥ एभ्योऽयः प्रत्ययो भवति । टुडु भृंगक पोषणे च । भरथः कैकेयीसुतः अग्निः लोकपालच । शी स्वप्ने । शयथः अजगरः प्रदोषः मत्स्यः वराहश्च । शप आक्रोशे । शपथः प्रत्ययकरणम् आक्रोशश्च । शमृच् उपशमे । शमथः समाधिः आश्रमपदं च । गम्ल गतौ । गमथः पन्थाः पथिकश्च । रभिं क्रीडायाम । रमयः प्रहर्षः । बदु स्तुत्यभिवादनयोः । चन्दथः स्तोता स्तुत्यश्च । वश्च गतौ । बंचथः अध्वा कोकिलः काकः दम्भश्च । जीव प्राणधारणे । जीवथः अर्थवान् जलम् अन्नं वायुः मयूरः कर्मः धार्मिक । अनूक् प्राणने । प्राणथः बलवान् इश्वरः प्रजापतिश्च ।। उपसर्गाद्वसः ॥ २३३ ॥ उपसर्गात्परस्मात् वसं निवास इत्यस्मादयः प्रत्ययो भवति । आवसथः गृहम् । उपवसथः उपवासः । संवसथः संवासः । सुवसथः सुवासः । निवसथः निवासः ॥ विदिभिदिरुदिडहिभ्यः कित् || एभ्यः किदथः प्रत्ययो भवति । विदंक झाने । विदथः ज्ञानी यज्ञः अध्वर्युः संग्रामश्च ॥ भिपी वि दारणे । भिदयः शरः । रुट्टक अश्रुविमोचने । रुदथः बालः असश्वः श्वा च । दुद्दौच् जिघांसायाम् । द्रथः शत्रुः ॥
1