________________
उणादयः
मक०
कण्यशौसकृगृदृष्पशपिझ्याशालापदिसीहण्भ्यो वः ॥ ५०५ ॥ लट्वा क्षुद्रचटका कुमुम्भं च । खट्वा शयनयहेमप्रभात
न्त्रम् । खल्वं निम्नं खलीनं च । खल्वा दृतिः । नल्यः भूमानविशेषः । कण्व ऋषिः । कण्वं पापम् । अश्वः तुरगः सर्वः
शम्भुः। सर्वादिश्च कृत्स्नार्थे । शर्वः शम्भुः । कर्वः आखुः समुद्रः निष्पत्तिक्षेत्रं च । गर्वः अहंकार । दर्वाः जनपदः। ।१२३॥ पर्वः रुद्रः कांड च । शप्वः आक्रोशः । श्यावः वर्णः । शावः तियग्वालः । लावः पक्षिजातिः । परः रयः वायुः भू
लौकश्च । इस्वः लघुः । एवः केवलः । एवेत्यवधारणे निपातश्च ॥ शीडापो हस्वश्च वा ॥५०६॥ आभ्यां वः प्रत्ययो हस्वश्च वा भवति । शी स्वप्ने । शिवं क्षेमम् सुख मोक्षपदं च । शिवा हरीतकी । शेवं धनम् । शेवः अजगरः मुखकुच्च । शेवा प्रचला निद्राविशेषः मेदश्च । आप्लँट व्याप्तौ । अपवा देवयुधम् ।आप्वा वायुः।। उर्ध च ॥५०७॥ उर्दि मानक्रीडयोश्चेत्यस्मादः प्रत्ययो धकारश्चान्तादेशो भवति ।ऊर्ध्वः उद्वा । ऊर्ध्वमुपरि । ऊर्ध्वं परस्तात् ॥गन्धेपर्चान्तः ॥ ५०८॥ गन्धिः अर्दने इत्यस्मादः प्रत्ययोऽर चान्तो भवति । गन्धर्वः गाथकः देवविशेषश्च ॥ लपेलिंषच वा॥५०९॥ लषी कान्तौ इत्यस्मादः प्रत्ययोऽस्य च लिष् इत्यादेशो वा भवति ।लिष्वः लम्पटः कान्तः दयितश्च लष्वः अपत्यम ऋषिस्थानं च ॥सलेणिवा ॥१०॥ सल गतावित्यस्माद्धः प्रत्ययः स च णिद्वा भवति । साखाः सल्वाश्च जनपदः क्षत्रियाश्च ॥ निघृषीष्यषिश्रुघुषिकिणिविशिविल्यविपृभ्यः कित् ॥ ५११ ॥ एभ्यः किरः प्रत्ययो भवति । निघृष्वः अनुकूल: सुवर्णनिकषोपला वायुः क्षुरश्च । इध्वः अभिलषितः आचार्यश्च । इष्वा अपत्यसंततिः । ऋषत गतौ । ऋष्वः रिपुःहिंस्रश्च । रिपेय॑अनादेः केचिदिच्छन्ति । रिष्वः। स्रवः हवनभाण्डम् । पुष्वा निवृत्तिः जललबच। किणः सौमः। किण्वं सुराबीजम् । विश्वं जगत् सर्वादि च । बिल्वः मालूरः। अवेत्यव्ययम् । पूर्वः दिक्कालनिमिचः ॥ नमो भुवो डित ॥ ५१२ ॥ नअपूर्वाद्भवडिदः प्रत्ययो भवति । अभवम् अद्भुतम् ॥ लिहेजिहच॥
SAGऊनऊबर
RAS