________________
RECE5
॥ ५१३ ॥ लिहीक् आस्वादने इत्यस्मात् वः प्रत्ययोऽस्य च जिह इत्यादेशो भवति । जिह्वा रसना ॥ प्रहाहायहास्वच्छेवाग्रीवामीवाव्वादयः॥ ५१४ ॥ प्रह्लादयः शब्दा वप्रत्ययान्ता निपात्यन्ते । प्रपूर्वस्य हृयतेर्वादेर्लोपो यततेर्वा हादेशश्च । प्रहः प्रणतः । आह्वयतेराह च । आह्वा कण्ठः । यमेर्यसेर्वा हश्च । यहा बुद्धिः। अस्यतेरलोपश्च । स्वः आत्मा आत्मीयं ज्ञातिः धनं च । छचतेश्छिदेर्वा छेभावश्च । छेवा उच्छित्तिः। अन्यतेगिरतेर्वा ग्रीभावश्च । ग्रीवा। | अमेरीच्चान्तो दीर्घश्च वा। अमीवाबुभुक्षा आमीवा व्याधिःमिनोतेर्दीर्घश्च ।मीवा मनः उदकं च। तदेतत्रयमपि तन्त्रेणावृत्त्या वा निर्दिष्टम् ।अवतेर्वलोपाभावश्च । अब्वा माता । आदिशब्दात् प्वादयो भवन्ति ॥ वडिवटिपेलचणिपणिपल्लिवल्लेरवः॥ ५१५ ॥ वड आग्रहणे सौत्रः। वडवा अश्वा । वटवा सैव । पेलवं निःसारम् । चणवः अवरधान्यविशेषः । प. णवः वाद्यजातिः । पल्लवः किसलयम् । बल्लवः गोपः ॥ मणिवसेणित् ।। ५१६ ॥ आभ्यां णिदवः प्रत्ययो भ. वति । मण शब्दे । माणवः शिष्यः । वसं निवासे । वासवः शक्रः॥ मलेर्वा । ५१७ मलि धारणे इत्यस्मादवः प्रत्ययः स च णिवा भवति.। मालवा: जनपदः। मलवः दानवः ॥ कितिकुडिकुरिमुरिस्थाभ्यः कित् ॥ ५१८ ॥ एभ्यः किदवः प्रत्ययो भवति । कित् निवासे । कितवः द्यूतकारः । कुडत् बाल्ये च । कुडवः मानम । लत्वे, कुलवः
स एव नालीद्वयं च । करत शब्दे । कुरवः पुष्पवृक्षजातिः । मुरत् संवेष्टने । मुरवः मानविशेषः वाघजातिश्च । ट्रां गप्रतिनिवृत्तौ । स्थवः अजादृषः ॥ कैरव भैरवमुतवकारण्डवादीनवादयः ॥ ५१९ ॥ कैरवादयः शन्दा अवप्रत्य
यान्ता निपात्यन्ते । कृगभृगोः कैरभैरावादेशौ । कैरवं कुमुदम् । भैरवः भर्गः भयानकश्च । मिनोतेमुत् च । मुतवः मा. नविशेषः । कृगोऽण्डोऽन्तो वृदिश्च । कारण्डवः जलपक्षी । आपूर्वाद्दीङो नोऽन्तश्च । आदीनबः दोषः । आदिग्रहणात् कोद्रवकोटवादयोपि भवन्ति ॥ शृणातेरावः ॥ ५२० ॥ शृश हिंसायामित्यस्मादावः प्रत्ययो भवति । शरावः
C
SRO