________________
हेमप्रभात
व मल्लकः ॥ प्रयेरिवट पृथ् च ॥५२१॥ प्रयिष् प्रख्याने इत्यस्मादिवटू प्रत्ययोऽस्य च पृथ इत्यादेशो भवति । पृथिवी भूः ॥ पलिसचेरिवः ॥ ५२२ ॥ पलण रक्षणे पचि सेवने इत्याभ्यामिवः प्रत्ययो भवति । पलिवः गोप्ता । स- 10
उणादयः सचिवः सहायः॥ स्पृशेः श्वः पार च ॥ ५२३ ॥ स्पृशंत मंस्पर्श इत्यस्मात् श्वः प्रत्ययोऽस्य च पारित्यादेशो भवति ।
प्रक० 1१२४ पाच स्वाङ्गम् समीपं च । पार्चः भगवांस्तीर्थकरः ॥ कुडितुज्यडेरुवः ॥ ५२४ ॥ एभ्य उवा प्रत्ययो भवति । कुडत्
बाल्ये च । कुडुवं प्रमृतहस्तमानम् । तुडत् तोडने । तुडुवम् अपनेयद्रव्यम् । अड उद्यमे । अडवः प्लवः ॥ नीहिण्ध्यैप्यापादामाभ्यस्त्वः ॥५२५/नेत्वं चावापृथिव्यौ चन्द्रश्च ।होत्वं यजमानः समुद्रश्च । एत्वम् गमनपरम् ।ध्यात्वं ब्राह्मणः प्यात्वं ब्राह्मणः समुद्रः नेत्रं च । पात्वम् पात्रम् । दास्वः आयुक्तः यज्वा यज्ञश्च मात्वम् प्रमेयद्रव्यम् ॥ कृजन्येधिपाभ्य
इत्वः ॥५२६॥ एभ्य इत्वः प्रत्ययो भवति ।हु कुंग करणे । करित्वः करणशीलः । जनैचि प्रादुर्भावे । जनित्वः लोक: S/ मातापितरौ चावापृथिव्यौ च । जनित्वं कुलम् । एधि वृद्धौ एधित्वः अग्निः समुद्रः शैलश्च । पा पाने । पेत्वम् तप्त6 भूमिप्रदेशः अमृत नेत्रं सुख मानं च ॥पादावम्यमिभ्यः शः ॥५२७॥ एभ्यः शः प्रत्ययो भवति पांक रक्षणे । पाशः
बन्धनम् । डु दांगक दाने । दाशः कैवर्तः । टु वम उगिरणे । वंशः वेणुः । अम गतौ । अंशः भागः ॥ कृवृभृव. निभ्यः कित् ॥ ५२८ ॥ एभ्यः कित् शः प्रत्ययो भवति । डु कुंए करणे । कृशः तनुः । ग्टु वरणे । वृशं श्रृंगवेरम मूलकं लशुनं च । दुडु मँगक पोषणे च । भृशम् अत्यर्थम् । वन भक्तौ । वशः आयत्तः ॥ कोवा ॥ ५२९ ॥ कुरु
शब्दे इत्यस्मात् शः प्रत्ययः स च किदा भवति । कुशः दर्भः । कोशः सारम 'कुइमलं च ॥ क्लिशः के च ॥ P॥५३०॥ क्लिशौ विवाधने इत्यस्मात् शः प्रत्ययोऽस्य च के इत्यादेशो भवति केशाः मूर्धजाः ॥ उरेरशकू ॥ १२॥
॥५३१ ॥ उर गतावित्यस्मात सौत्रादशक प्रत्ययो भवति । उरशः ऋषिः॥ कलेष्टित् ॥५३२॥ कलि शब्दसंख्या
PRESS
MA5%5555