________________
SSSS
हेमप्राम
पतनः। अर्थस्य पदनः। पदेरिदित्वादत्तरेणैव सिद्धे सकर्मकार्य वचनम् | उत्तत्र सकर्मकेभ्योऽपि विधिरित्येकेषां दर्शनम्।
तन्मते शीलादिप्रत्ययेषु वासरूपविधेरप्रवृत्तिज्ञापनार्थम तेन चिकीर्षिता कटमित्यादि न भवति । कथं तर्हि कम्पना कम्मा ॥८३|| साना
शाखेति । न ण्यादिसूत्रे दीपिग्रहणात्क्वचिद् वासरूपविधिप्रवृत्तेः।।चलशब्दार्थादकर्मकात।५।२।४३॥शीलादिसदों- 15 दन चलनः। कम्पनः। शब्दनः। रवणः। अकर्मकादिति किम् । पठिता विद्याम् ॥इडिन्तो व्यअनाघन्ताना.दा२।४४॥ शीलादिसदर्थादनः । स्पर्धनः । वर्तनः ।णेरतश्च विषय एव गोपे व्यञ्जनान्तत्वादिहापि । चितण् । चेतमः। जुगुप्सन: व्यसनाधन्तादिति किम् ? । एधिता। शयिता । अकर्मकादित्येव । वसिता वस्त्रम् ॥ न णित्यसूददीपदीक्षः ॥ ५ २॥ ४५ ॥ शीलादिसददिनः । भावयिता । क्ष्मायिता। मुदिता । दीपितादीक्षिता कथं मधुसूदन इति । नन्दादिषु पाठाद् भविष्यति ॥ द्रमक्रमो यङः॥५॥२॥ ४६ ॥ श्रीलादिसदर्थादनः । दन्द्रमणः । चक्रमणः । सकर्मकार्थ वचनम् य इति प्रतिषेधनिवृत्यर्थं च ॥ यजिजपिदंशिवदादकः ॥ ५ ॥२॥ ४७ ।। यङन्ताच्छीलादिसदात् । पायजूकः । जजपूकः । दन्दशकः । वावकः । अन्येभ्योपीति केचित् । दंदहकः ॥ जागुः ॥५॥२ । ४८ ॥ शीलादिसदर्थादकः । यङ इति निवृत्तम् । जागरूकः । शमका घिनण् ।। ५। २ । ४९ ।। शीलादिसदर्थात् । शमी । दमी । तमी । श्रमो । भ्रमी । क्षमी । प्रमादी । लमी । घबन्तान्मत्वर्थीयेन सिद्धे तन्वाधनाथै सूत्रम् ॥ युजभुजभजत्यजरअद्विषदुषहदुहाभ्याहनः ॥५।२।५० ॥ शीलादिसदर्थाद् घिनण। योगी। भोगी। भागी।। त्यागी अकट घिनोश्च रजेः रागी । द्वेषी । दोषी। द्रोही दोही अभ्याघाती ।अकर्मकादिरित्येव । गां दोग्धा आङ क्रीडमुषः।।५।२।२१॥आक्रोडी । आमोषी.। शीलार्थ प्रत्ययान्ताः मायेण रूढिपकारा यथादर्शनं प्रयुज्यन्ते तेनापसर्गान्तराधिक्ये न । एवमुत्तरत्रापि ।। प्राच यमयसः॥५।२५२माङः शीलादिसदाधिनणापयामी। अयामी। प्रयासी।
ॐव
॥८
SSSSSS
॥