________________
त्यादयः॥ १।३।५८ ॥ यथायोगमलतनिवार को वाताव स्व । आर्षति । अब पति रामवता-राजन् । प्रचेतो राजन् ।।
॥ इति श्रीतपोगच्छार्यविजयदेवसरिविजयसिंहसरिपट्टपरम्परापतिष्ठितगीतार्थत्वादिगुणोपेतविचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविवशाखीयतपो
गच्छाचार्यश्रीविजयनेमिसूरिविरचितायां हेमप्रभायां रेफसन्धिः ॥ ...
॥ अथ स्यादिसन्धिः॥
॥ देवस् अर्घ्य इति स्थिते ॥ ॥सो कः॥२ । १ । ७२॥ पदान्ते । उकार इत् । देवर अर्घ्य इति जाते ॥ असोऽति रो । ।३।। ॥ २०॥ अवर्णस्येत्योखे, पदोत इत्यकारलकि देवोऽयं॥ घोषवति ।.१ । ३।२१॥ आत् परस्य पदान्तस्थस्य रो-13 हास्यात् ॥पर्यो जेता । रोरित्यनुबन्धानेह। प्रातरत्र घातगच्छ॥ अवर्णभोभगोऽवोल्गसन्धिः ।।१।३ ॥ २२॥ पदान्तस्थस्य रो?चवति । देवा यान्ति । भो यासि । भगो इस । अघोवद । भोस् भगोस् अधोस् इति आम
त्रणार्या सकारान्ता अव्ययाः॥ व्योः।।१।३।२३॥ अवांत परयोः पदान्तस्वयोयोर्थोपवति लुक स्वात् । वृक्ष याति । अन्य याति । वृक्षवश्वमव्ययं चाचसाणी वृक्षत् अव्यय ॥ रोर्यः॥१।३।२६॥ अवर्णभोगी परस्य स्वरे परे । कयास्त । भोयत्र । भमोत्र । योपत्र । स्वरे बेति पते यलोक आस्त। यो क्रियाकि।। - धाववर्णात्वनुनि का॥१।३।२५ ॥ अवमोचमोऽधोभ्यः पस्योः पदान्तस्थयोपियारीमत्स्मृष्टतही यावेव ।
BOOKSuccess
KARॐॐॐॐ
-