________________
हेमप्रभा .
॥ ८ ॥
1
समासे किम् । शिरः पदम् । ऐक्य इति किम् । परमशिरः पदम् ॥ अतः कृकमिकंसकुम्भकु कर्णीमात्रेऽनरुप यस्य ॥ २ । ३ । ५ ॥ रः सः स्यात् तौ चेनिमित्तनिमित्तिनावेकव समासे स्याताम् । अवस्कृत् । यशस्कामः । अयस्कंसः । पयस्कुम्भः । अयस्कृशा । अवस्कर्णी । अयस्पात्रम् । लिङ्गविशिष्ठपरिभाषया, पयस्कुम्भी । नस्कर्णः । भास्कर इति तु कस्कादिः । कमिग्रश्णेनैव कैसे लगते कंसग्रहणं ज्ञापयति उणादयोन्युत्पन्नानि नामानीति ॥ प्रत्यये । २ । ३ । ६ ।। अनव्यग्रस्य रस्य पाशकल्पके सः स्यात् । पयस्पाशम् । पयस्कल्पम् | यशस्कम् || रोः काम्वे ॥२३॥७ ॥ अनव्ययस्य रोरेव काम्यमत्यये सः स्यात् । पयस्काम्यति । नियमः किम् । अहः काम्यति ॥ नामिनस्तयो। षः ॥ २८ ॥ पूर्वसूत्रद्वयविषये नामिनः परस्य रस्य पः स्यात् । सर्पिण्पाशम् । सर्पिष्काम्यति । तयोरिति किम् । इनिः करोति । गीः काम्यति ॥ निदुर्बहिराविष्णादुचतुराम् ॥२३९ ॥ रस्य कखपति षः स्यात् । निष्कृतम् । इत्यादि । बहुवचनाभिसदुसोरपि । एकदेशविकृतस्यानन्यत्वानेष्कल्पमित्यादि ॥ सुचो वा ॥ २ । ३ । १० ॥ सृजन्तस्य रस्य कखपफ षो वा स्यात् । द्विष्करोति । द्विः करोति २ । चतुष्फलति ३ ॥ वेसुसोऽपेक्षायाम् ॥ २ । ३ । ११ ॥ स्थानिनिमित्तयो रस्य कलपफि पः स्यात् । सर्पिष्करोति ३ । धनुषखादति ३ । अपेक्षायां किम् । परमसर्पिः कुण्डम् । इसोः प्रत्यययोर्ग्रहणादिह न भवति । मूहः पठति । नैकार्थेऽक्रिये ॥ २ । ३ । १२ ॥ न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन् समानाधिकरणे पदे यत्कखपफें तत्र परे इसुस्प्रत्ययान्तस्य रस्य षो न स्यात् । सर्पिः कालकस् । यजुः पीतकम् । एकार्य इति किम् । सर्पिष्कुम्भे ३ । अक्रिय इति किए । सर्पिष्क्रियते ३ ॥ समासे ऽसमस्तस्य ॥ २ । ३ १३ || पूर्वेण इसुस्प्रत्ययान्तस्य रः कखपति षः स्यात् । सर्पिष्क्रम्भः । धनुष्याण्डम् । समासे इति किम् । तिष्ठतु सर्पिः पित्र त्वमुदकम् । असमस्तस्येति किम् । परमसर्पिःकुण्डम् ॥ भ्रातुष्पुत्रक्रस्कादयः ॥ २ । ३ । १४ ॥ यथासंख्य॑म् । कृतषत्वसत्त्वाः साधवः । भ्रातुष्पुत्रः । परमयश्प्रात्रम् । करुहः । कतिस्कृतः । बहुवचनमाकृतिगणार्थम् ॥ वार्ड पे
I
रेफसन्धिः
॥ ८ ॥