________________
नवतेः॥१।३।६३ ॥ तवर्गस्य सस्य वर्गपीवस्थामाम् ॥ण्या: । पद । अनानगरीनको रिति किLFIL पण्णाम् । षण्णगरी । षण्णवतिः॥षि तवर्गस्य ॥ १।३.१६४॥ पदान्तस्थस्य टवर्गों न स्यात् । तीर्यत पोरा शान्तिः॥लि लौ ॥१।३।६५ ॥ पदाम्तस्वस्य तवर्गस्वस्याताम् । तस्सूनम् । भवा लुनाति । "आसमा त्येव सिद्धे द्विवचनमन्यत्र अनुनासिकस्थानेऽभ्यननुनासिकार्यम् । अष्टाभिः ॥ व्यञ्जनात् पञ्चमान्तरस्थाया: संकपेवा ॥१।३।४७ ॥ लुक् ॥ क्रुजोडी । क्रुडौ । बुल्डौ । आदित्यो देवतास्य । आदिस्यः । आदित्य्यः
॥ इति श्रीतपोगच्छाचार्य विजयदेवमरिविजयसिंहमूरिपट्टपरम्परापतिष्ठितगीतार्थसादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसविनशाखीयतपोगन्न
चार्यश्रीविजयनेमिसूरिविरचितायां हेममभायां व्यञ्जनसन्धिः ॥
POREPOURURPORRORSERY
॥अथ रेफसन्धिः ॥ ख्यागि ॥१॥३।५४॥ पदान्तस्थस्य रस्य विसर्ग एव । कः ख्यातः ॥ शिव्यपोषात ||॥१।३।५५॥ पदान्तस्थस्य रस्य विसर्ग एवं स्यात् । वासालीमम् । अद्धि: प्सातम् ॥ व्यत्यये लावा हा॥१३॥५६॥ शिटः परोऽघोष इति व्यस्थपः, वत्र सति पदान्तस्थस्य रस्य लुम्वा स्यात् । चक्षुश्चोतति । ।
चोसति । चक्षः श्रोतति ॥ ममरपुरसो मतेः कखपति सः॥२।३।१॥ नमस्कृस्य । पुरसस्य । । किम । नमः कला । साक्षादादिखाममसो वा गतिसंझा । तिनःपुरः करोति । अनध्ययस्वाद पुरोऽस्तमव्ययमिति न. गतिसंहानिरसो वा ॥२॥३२॥ गोरल्यसपफिस: स्यात् । तिरस्कृत्य । तिरकत्व । गतेजिला तिरकत्वा कार्य गतः। शिरोधसः पदे समासपर्व ।।३।४॥ सा स्यात् । शिरस्पदम् । अपरम।।