________________
इंगप्रभा.
व्यञ्जन
सन्धिः ॥
स्कर्ता ॥णोः कटावन्तौ शिटिन.वा॥१।३।१७॥पदान्तस्थयो । प्राङ्कछेते । पाशते । प्रायते । सुग-। ण्ट्छेते । मुगणोते सुगणशेते ॥ शिव्यायस्य द्वितीयो का ॥१॥३॥ ५९॥ मामशेते । अफ्सराः । अप्सरा ॥ड्नः सात्सोऽश्वः॥१॥३॥ १८॥ पदान्तस्वात् वा ॥ षड्त्सीदन्ति । षट् सीदन्ति । भवान्त्सा। भवान् साधुः । श्वावयवश्चेत्सो न स्यादिति किम् । षट् प्रच्योतन्ति ॥ नः शि ज्च् ॥१।३ । १९ ॥ पदान्तस्थस्य वा स्यात् । भवाञ्च्छरः । भवान् शुरः। भवान् शुरः। धुटो धुटीति छकि भवाञ्छूरः । अश्च इखेव । भवाञ्चोतति ॥ हस्वान्।
मनोखे ॥१॥३॥ २७॥ पदान्तस्य स्वरे परे स्थाताम् । क्रुहि । मुगणिह कुर्वनास्ते॥स्वरेभ्यः ॥१३॥ । ३०॥ छस्य द्वित्त्वम् । इति । बहुवचनात् पदान्त इति निवृत्तम् ॥ अनाङमाङो दीर्घावाच्छः ॥ १।३।२८ | ॥ पदान्तस्थात् द्वे स्याताम् । कन्याछत्रम् । कन्याछत्रम् । अनामाङ इति किम् । आच्छावा । माच्छिदत् ॥ प्लुताबा ॥१।३ । २९॥ पदान्तस्थादीर्घस्थानाच्यस्य द्वे. रूपे स्याताम् । आगच्छ भो इन्द्रभूते ३ छत्रमानय, छत्रमानय ॥ शिटः प्रथमाहितीयस्य ॥ १।३ । ३५॥ द्वित्वं वा स्यात् । त्वं करोपि । त्वं करोपि । वं क्खनसि । वं | खनसि ॥ ततः शिटः॥१।३। ३६ ॥ वा-द्वित्वम् । तच्श्शेते । तच शेते । प्रथमद्वितीयाभ्यां किम् । भवान् साधुः | ॥नां धुड्वर्गेऽन्त्योऽपदान्ते ॥१॥ ३ ॥ ३९॥ निमित्तस्यैवानु स्यात् । गन्ता । कम्पिता। बहुवचनं वर्णान्तरवाधनार्थम् । तेन कुर्वन्तीति सिद्धम् । अन्वित्यधिकाराद् व्यस्ता ॥ शिड्ढे नुस्वारः ॥ १।३ । ४०॥ अपदान्तस्थानां नामनु स्यात् । पुंसि । दशः । बृंहणम् ।। उदः स्थास्तम्भः सः॥१।३।४४॥ लुक् स्यात् ।। उत्याता। उत्तम्भिता ॥ तवर्गस्य वर्गष्टवर्गाभ्यां योगे चटवर्गी॥१।३।६०॥ ययासमख्यम् ॥ तच्शेते । तच्चारु । पेष्टा । तट्टीका । ईहे ॥ सस्य शबौ ॥१।३।६१॥ श्रवर्गष्टवर्गाभ्यां योगे यथासङ्ख्यं स्याताम् ॥ श्रोतति । दोइषु । बम्भपि ॥ न शात् ॥१।३।१२॥ तवर्गस्य चवर्गः ॥ अश्नाति । प्रश्नः ॥ पदान्ताहवर्गादनानगरी:
॥