________________
चटते सद्वितीये परे शषसाः स्युः । भवांवरः । भवाँश्वरः । भवांश्यति । भवांकः २ । भवष्कारः २ । भवस्तनुः २ । भवांस्थुडति २ । अमशान इति किम् ? | प्रशाब् चरः । अधुट्पर इति किम् ! | भवान्त्सरुकः । पदान्त इत्येव। भवन्तः ॥ पुमोऽशिव्यघोषे ऽख्यागि रः ॥ १ । ३ । ९ ॥ अघुट्परेऽनुस्वारानुनासिकौ च पूर्वस्य । पुमिति पुंसो : सलुक्यनुकरणं पुंस्कोकिल इति जाते ॥ पुंसः ॥ २ । ३ । ३ ।। रेफस्य कखपफेषु सः स्यात् । पुंस्कोकिलः २ । पुंपुत्रः २ 1 अशिटि किम् । पुंशिरः । अघोषे किम् । पुंदासः । अधुट्परे किम् । पुंक्षीरम् । अख्यागीति किम् । पुंख्यानम् ॥ नृनः पेषु वा ॥ १ । ३ । १० ॥ नस्य रः स्यात् अनुस्वारानुनासिकौ च पूर्वस्य । नृर् पाहि इति जाते ॥ ॥ रः कखपफयोः ट्रॅक ) पौ ॥ १ । ३ । ५ ॥ पदान्तस्य यथासङ्ख्यं वा स्याताम् । नं> पाहि, त्पाहि ॥ र पदान्ते विसर्गस्तयोः ॥ १ । ३ । ५३ ॥ निरामाघोषयोः । नृः पाहि । नृः पाहि । नॄन् पाहि ॥ शषसे शषसं वा ॥। १ । ३ । ६ ।। पदान्ते रस्य कश्शेते । कः शेते । कष्षण्ढः । कः षण्डः । कस्साधुः । कः साधुः ॥ चटते सहितीये ॥ १ । ३ । ७ ॥ पदान्ते रस्य । यथासङ्ख्यं शपसा नित्यं स्युः ॥ कश्चरः । कः । कष्टः । कष्ठः । कस्तः । कस्थः ॥
U
कानः कानि सः ॥ १ । ३ | ११ || अनुस्वारानुनासिकौ च पूर्वस्य । कांस्कान् । कॉस्कान् । द्विरुक्तस्येति किम् । कार कानू पश्यति ॥ तौ मुमो व्यञ्जने स्वौ ।। १ । ३ । १४ ।। स्वागमस्य पदान्तस्थस्य च मस्य व्यञ्जने परे त स्यैव स्वावनुस्वारानुनासिको क्रमेण स्याताम् । चंक्रम्यते । चङ्क्रम्यते । त्वं करोषि । वङ्करोषि । कं वः । कव्वैः ॥ म नयवलपरे हे ।। १ । ३ । १५ ।। पदान्तस्य मस्यानुस्वारानुनासिको स्वौ क्रमात् स्तः । किं. मलयति । किम्ालयति । किं नुते । किन्नुते । किं सः । कियूँहाः । किं इलयति । किव्हलयति । किं ह्रादते क्रिल्हादते || सम्राट् ॥ १ । ३ । १६ ।। समो मस्य राजती बिन्ते परे अनुस्वाराभावो निपात्यते । सम्राट् । सम्राजौ ॥ स्सदि समः ॥ १ । ३ । १२ ॥ सः स्यादनुस्वारानुनासिकौ च पूर्वस्य क्रमेण । संस्कर्त्ता । सँस्कर्त्ता ॥ लुक् ॥। १ । ३ । १३ । समो मस्य स्सदि स्यात् । स-