________________
हेमप्रभा
||७||
लिहादिषपश्चः प्रकरणमिदम् ॥ दृतिनाथात्पशाविः॥५॥१॥ ९७ ॥ कर्मणो हगः करि । दृविहरिः श्वा । नायहरिः सिंहः । पशाविति किम् ?। दृतिहारो व्याधः । नाथहारी गन्त्री ॥ रजःफलेमलाग्रहः ॥५।१।९८ ।।
प्रक्रिया । फलेग्रहिईक्षः। सूत्रनिर्देशादेत्वम । मलग्रहिः कम्बलः । रजोमलाभ्यां केचिदेवेच्छन्ति ॥ देवावातादापः॥५॥१॥ ९९ ॥ कर्मण इः । देवापिः । वातापिः ॥ शकृत्स्तम्बादत्सवीहौ कृगः ॥५।१।१०० ॥ कर्मणो यथासंख्य कर्तरीः । शकृत्करिर्वत्सः । सम्बकरि/हिः॥ कियत्तद्बहोरः॥५।१।१०१॥ कर्मणः करोतेः । किंकरः। यत्करा । तत्करा । बहुकरा । बहुकरीति सङ्ख्यावचनादुत्तरेण टः । हेत्वादी टे किंकरीत्यपि ॥सङ्ख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकर्नाद्यन्तानन्तकारबाहरुधनुर्नान्दीलिपिलिबिबलिभक्तिक्षेत्रजङ्गाक्षपाक्षणदारजनिदोषादिनदिवसाहः ॥५।१।१०२॥ कर्मणः करोतेः । अहेत्वाद्यर्थ सूत्रम् । सङ्ख्येत्यर्थप्रधानमपि । तेनैकादिपरिग्रहः । सङ्ख्याकरः । एककरः । द्विकरः । कम्कादित्वात् सः । अहस्करः । दिवाकरः। विभाकरः । निशाकरः । | प्रभाकरः । भास्करः । चित्रकरः । कर्तृकरः । आदिकरः । अन्तकरः । अनन्तकरः । कारकरः । बाहुकरः । अरूष्करः
। धनुष्करः । नान्दोकरः । लिपिकरः । लिबिकरः । बलिकरः। भक्तिकरः। क्षेत्रकरः। जाकरः । क्षपाकरः । |क्षणदाकरः । रजनिकरः । दोषाकरः । दिनकरः । दिवसकर ॥ हेतुतच्छीलानुकले शब्दश्लोककलहगाथावरचाटुसूत्रमन्त्रपदात् ॥५।१।१०॥ कत्तरि कर्मणः करोतेष्टः । यशस्करी विद्या । शोककरी कन्या। क्रीडाकर। श्राडकर । प्रेषणकरः । वचनकरः । हेत्वादिष्विति किम् ? । कुम्भकार । शब्दादिनिषेधः किम् ? । शब्दकार इत्यादि
S७५॥ । तच्छीले ताच्छिलिकश्च प्रत्यय उदाहार्यः।। भृतौ कर्मणः ॥ ५।१।१०४ ॥ कर्मशब्दात् कर्मणः परात्करोते तो गम्यायो र । भूतिवेतनम् । कर्मकरो भृतकः ॥ क्षेमप्रियमद्रभद्रात्वाण ॥५॥१॥१०॥ कर्मणः करोते । क्षेमकरः ।
TRESS
MUS