________________
AWAR
SWARANAS
॥ ३८८ ॥ एभ्यः किस प्रत्ययो भवति । ऋजि गतिस्थानार्जनोपार्जनेषु । ऋजः नायक इन्द्रः अर्थश्च । अज क्षेपणे च । वीरः विक्रान्तः । तञ्बू वञ्चू गतौ । तक्रम उदश्चित् । वक्र: कुटिलः अङ्गारकः विष्णुश्च । उभयत्र न्याकदित्वात कत्वम् । रिपि सोत्रः। रिमं कुत्सितम् । मृप्लं गतौ । मृपः चन्द्रः । सूपं मधु । सूमा नाम नदी । तृपौच प्रीती तृपं मेघान्तर्घमः आज्यं काष्ठं पापं दुःखं वा । पोच हर्षमोहनयोः । ग्रं बलं दुःख च । हमा बुद्धिः । चुप मन्दायाँ गतौ । चुपः वायुः । क्षिपीत प्रेरणे । क्षिप्रं शीघ्रम् । क्षुपि सादने । सौत्रः । शुमं तुहिनं कण्टकिगुल्मकश्च । क्षुपी सं पेपे । क्षुद्रम् अणु जलगतश्च । क्षुद्रा मधुकर्यः । क्षुद्रः हिंस्रः । मुदि हर्षे । मुद्रा चिह्नकरणम् । रुदृक् अश्रुविमोचने । रुद्रः शम्भुः छिपी द्वैधीकरणे । छिद्रं विचरम् । भिदूपी विदारणे । भिद्रम् अदृढम् । भिद्रः शरः । खिदत् परिघाते । खि-& द्रम् विघ्नः । खिद्रः विषाणम् विषादः चन्द्रः दीनश्च । उन्दैप क्लेदने । चद्रः ऋषिः मत्स्यश्च । सम्पूर्वात् समुन्दन्ति । आद्रीभवन्ति वेलाकाले नद्यऽस्मादिति समुद्रः सागरः । भीमादित्वादपादाने । दम्भूट दम्भने । दभ्रः अल्पः चन्द्रः कशः कुशलः मूर्यश्च । शुभि दीप्तौ । शुभ्रोऽवदातः । उम्भत पूरणे । उभ्रो मेघः पेलवश्च । दंशं दशने । शश्री दन्तः सर्पश्च । चिंगट् चयने । चिरम् अशीघ्रम् । पिंग्ट् बन्धने । सिरा रुधिरस्रोतोवाहिनी नाडी । वहीं प्रापणे । उहः अनड़वान् । विसच् प्रेरणे। विस्रम आमगन्धि । वसं निवासे । उम्रः रश्मिः । बाहुलकात् षत्वं न भवति । उम्रा गौः। ॐ शुच शोके । शुक्रः ग्रहः मासः शुक्लश्च । शुक्र रेतः लत्वे शुक्ला वर्णः । कत्वं न्यङ्कादित्वात् । विधु गत्याम् । सिध्रः साधुः वृक्षामांसप्रभेदश्च । गृधच अभिकाङ्खायाम । गृधः श्येन: लुब्धकः करकश्च । बि इन्धैपि दीप्तौ। विपूर्वात । वीधः अग्निः वायुः नभः निर्मलः पूर्णचन्द्रमण्डलम । श्चिताश्वर्ण । श्वित्रं श्वेतकुष्ठम् । वृतह वर्तने । वृत्रः दानवः बलवान रिपुश्च । एत्रं पापम् । णींग् पापणे नीरं अलम । शी स्वप्ने । शीर: अजगरः । पुंगट अभिपवे । मुरः देवः ।