________________
हेमप्रभा
११३
भक०
Re:4444-%+
सुरा मद्यम् । पूडौच प्राणिप्रसवे । सूरः आदित्यः रश्मिश्च ॥ इणधाग्भ्यां वा ॥ ३८९ ॥ आभ्यां ः प्रत्ययो भव. ति स च किद्वा । इणक गतौ । इरा मदनीयपान विशेषः मेदिनी च । एरा पडका डु धांगक धारणे च । धीरः स
उणादयः त्ववान् धृतिमांश्च । धारा जलयष्टिः खड्गावयवः अश्वगतिविशेषश्च ॥ चुम्बिकुम्बितुम्बेनलुक् च ॥ ३९० ॥ ए. भ्यः किद्रः प्रत्ययो भवति नकारस्य चैषां लुग् भवति । चुबु वक्त्रसंयोगे । चुब्रम् वक्त्रम् । चुनः रश्मिः । कुबु आच्छादने । कुब्र संकटं भग्नपृष्ठः फल्गु हस्ती चर्म गृहाच्छादनं च । तुबु अर्दने । तुजं कुटिलम् ।। भन्देवा ॥३९१॥ भदुङ मुखकल्याणयोरित्यस्माद्रः प्रत्ययो नकारस्य च लुग् वा भवति । भद्रं भन्द्रं च कल्याणम् सुखं च।चिजिशुसिमितम्यम्यदीर्घश्च ।। ३९२ ॥ एभ्यो : प्रत्ययो दीर्घश्चैषां भवति । चिंग्ट् चयने । चीरं जीर्ण वस्त्रं वल्कलं च । जिं अभिभवे । जीरः अजाजी अग्निः वायुः अश्वश्च । जीरम् अन्नम् । लत्वे, जीलः चर्मपुटाशुं गतौ। शूरः विक्रान्तः। पिंग्ट् बन्धने । सीरं हलम् । सीरा हलविलेखिता लेखा । डु भिग्ट प्रक्षेपणे। मीरः समुद्रः। मोरं जलम् । मीरा मांस्पचनी देवसीमा च । तमृच् काङ्कायाम् । ताम्रः वर्णः शुल्वं च । अम गतौ । आम्रः वृक्षः । अर्द गतियाचनयोः । | आई सरसम् ॥ चकिरमिविकसेरुच्चास्य ॥ ३९३ ॥ चकिरमिभ्यां विपूर्वाच्च कसेरः प्रत्ययो भवति अकारस्य
चैषामुकारो भवति चकि तृप्तिप्रतिघातयोः । चुक्रः अम्लो रस: बीजपूरकमीजिका अमुरः निमन्त्रणं च । रमि क्रीडायाम् । रुम्रः सुन्दरः आदित्यसारथिः ब्राह्मणः विनाशश्च । कसे गतौ । विकुस्रः चन्द्र समुद्रश्च । विकुस्र पुष्पितम् ।
बाहलकात विकसेविकल्पः । विकसः॥ शदेरूच ॥ ३९४ ॥ शलं शातने इत्यस्माद्रः प्रत्ययोऽकारस्य चोकारो ६ भवति । शूद्रः चतुर्थों वर्णः ॥ कृतेः कृच्छौ च ॥ ३९५ ।। कृतैत् छेदने इत्यस्माद्रः प्रत्ययोऽस्य च क्रू कुच्छू इल
११३॥ त्यादेशौ भवतः । करम अमृदु । क्रूरः पापकर्मा । कच्छम् दुःखम् ॥ खुरक्षुरदरगौरविप्रकुप्रश्वभ्राभ्रधूम्रान्ध्ररन्ध्र
5+5+5+GE5%.