________________
505
शिलिन्धोड़पुण्डतीवनीप्रशीव्रोग्रतुग्रभुग्रनिद्रातन्द्रासान्द्रगुन्द्रारिजादयः॥ ३९६ ॥ एते रात्ययान्ता निपा★ स्यन्ते । खरत छेदने । क्षुरत् विलेखने, अनयो रलोपो गुणाभावश्च । खुरः शफः । शुरः नापितभाण्डम् । ननु च खुर
क्षुरशब्दौ 'नाम्युपान्त्यमीकृगृशः कः' इति केन सिध्यतः । सत्यम् । सत्र कतैवार्थ इह तु संपदानाच्चान्यत्रोणादय इत्यर्थभेदः । असर्व विषयत्वं वाऽनयोप्यिते । यथा अदेः परोक्षायां वा घस्लादेशवचनेन घसेः । एवमन्यत्रापि स्वयमभ्यूद्यम् । दरपूर्वादिणो लुक च । र विप्रकृष्टम् । गवतेद्धिश्च । गौरः अवदातः । विपूर्वापातेलक च । विपः ब्राह्मणः विविध प्रातीति वा विप्रः । गुप्च् व्याकुलत्वे । आदेः कत्वं च कुप्रं महनम् गृहाच्छादनं च । वोश्वि गति. वृद्ध्योः अकारः भोऽन्तश्च । श्वभ्रं बिलम् आकाशं च । आप्लँट् व्याप्तीअभादेशश्च । अझं मेघः । पगथ कम्पने मोऽन्तश्च । धूम्रः वर्णविशेषः अहुरु गतौ धश्च । अन्ध्रः क्षत्रजातिः । रघेः स्वरान्नोऽन्तश्च । रन्धं छिद्रम् । त्रि इन्धपि दीप्तो। अस्य च तालव्यादिशिलश्चादिः। शिलिन्ध्रम उद्भिद्विशेषः । ओणेः डश्च । ओडूः क्षत्रजातिः पुणेः स्वरान्नोऽन्तो डच । पुण्डः क्षत्रजाति: तिलकचा पुण्डेर्वा रूपमातिजेवाश्व दीर्घ तीवते तीव्रः तीक्ष्णः उत्कृष्टश्च । नियो वोऽन्तश्च नीवतेर्वा । नीवं गृहच्छदिरुपान्तः । इयैङ ईत्वं यलोपो घश्चान्तः । शीघः त्वरितः । उचेरुषेर्वा गः कित च उग्रः रुद्रः रौद्रश्च । तुदींत व्यथने गः किच्च । तुग्रं शृङ्गम् । भुजंपू पालनाभ्यवहारयोः गः किच्च । भुनः रश्मिसमहः। णि कुत्सायाम् किन्नलोपश्च । निद्रा स्वापः। तमूच काक्षायाम् दोऽन्तश्च । तन्द्रा आलस्यम् । पदुलविशरण
गत्यवसादनेषु अस्य स्वरान्नोऽन्तो वृद्धिश्च । सान्द्रं धनम् । गुदे स्वरानोऽन्तश्च । गुन्द्रा जलतृणविशेषः । राजेरजे2 किच्चेच्चोपान्त्यस्य । रिजः नायकः । आदिग्रहणादन्येऽपि॥ऋच्छिचटिवटिकुटिकठिवठिमठ्यदिशीकशीभ.
कदिवदिकन्दिमन्दिमुन्दिमन्थिमजिपअिपिनिकमिसमिचमिवमिभ्रभ्यमिदेविषासिकास्यतिजीविवर्विका
HUSAIDUNGARLS SUSA