________________
मक
दोररः ॥ ३९७ ॥ एभ्योऽरः प्रत्ययो भवति । ऋच्छत् इन्द्रियप्रलयमूर्तिभावयोः । ऋच्छरः त्वरावान् । ऋच्छरा वेहेमप्रभा दा * श्या कुछटा त्वरा अङ्गुलिश्च । चटण मेदे । चटरः तस्करः । वट घेष्टने । घटरः मधुकण्डरा । कुटत् कौटिल्ये । कोटर
करन कौटिल्ये । कोटरंउणादयः छिद्रम् । बाहुलकाद्गुणः । कट करकजीवने । कटरः दरिख । वट स्थौल्ये । बठरः मूर्खः बृहद्देश्च । मठ मदनिवासयोश्च । मठरः ऋषिः अज्ञानी गोत्रम् अलसश्च । अह उद्यमे । अडरः वृक्षः । श्रीकृङ् सेचने । शीकरः जललवसेकः । शीभृई कत्यने । शीभरः इस्तिहस्तमुक्तो जललबसेकः । कदिः सौत्रः । कदरः वृक्षविशेषः । बद स्थैर्य । बदरी फलवृक्षः। कदुङ वैक्लव्ये । कन्दरः गिरिगतः । मुदुर स्तुत्यादौ । मन्दरः शैलः । मुन्दिः सौत्रः शोभायाम् | सुन्दरः मनोनः । मन्थश विलोडने । मन्थरः मन्दः खर्वश्च । मनिपनी सौत्रौ । मञ्जरी आम्रादिशाखा । गौरादित्वात् कीः । पञ्जरः शुकाधवरोधसम । पिजुण हिंसाधलदाननिकेतनेषु । पिअरः पिशिङ्गः । कमूङ कान्तौ । कमरः मूर्खः कामुकं कोमलः चौरः कान्तश्च । पम वैक्लव्ये । समरः संघामः । चमू अदने । चमरः आरण्यपशुः । दुवमू उगिरणे। वहै मरः दुर्मेधाः । भ्रमृच् अनवस्थाने । भ्रपरः षट्पदः अम गतौ । अमरः सुरः । देवर देवने । देवरः पत्यनुजः । वसं निवासे णो, वासरः दिवसः कामः अग्निः पावृट् च । अन्ये वाशिच शब्दे इत्यस्मादपि तालव्यान्तादिच्छन्ति । वाशरः अग्निः मेघः दिवसश्च । कामुर शन्दकुत्सायाम् । कासरः महिषः । ऋक गती अररः कपाटः बुधः भ्रमरः गृहं हरणं शलाका च । जीव प्राणधारणाजीवरः दीर्घायुः । वर्ष गतौ। बर्बरः म्लेच्छजातिः । बर्बरी कुश्चिताः केशाकुंक शब्दे । कवरः वर्ण: । कबरी वेणिः । गतौ । शबरः म्लेच्छजातिः । शव गतावित्यस्यान्ये । दुदुत् उपतापे । दवरः गुणः अवे च वा ॥ ३९८ ॥ अव रक्षणादावित्यस्मादरः प्रत्ययो धकारश्चान्तादेशो वा भवति । अधरः हीनः उपरिभावस्य प्रतियोगी दन्तच्छदश्च । अवर परपतियोगी ॥ सुधुन्दिपिठिकुरिकुहिन्यः कित ॥३९९ ॥ एभ्योऽर:
SECASSSSS
पशिशः । कमूह कान्तौ । म
मर
च । पम वैक्लव्ये । समरः
त
११४॥