________________
प्रत्ययः किद् भवति । मृदश् क्षोदे । मृदरः व्याधिः अतिकायः क्षोदश्च । उन्दै क्लेदने । उदरं जठरं व्याधिश्व । पिठहिसासंक्लेशयोः । पिठरं भाण्डम् । कुरत् शब्दे । कुररः जलपक्षिजाति: । कुहणि विस्मापने । कुहरं गम्भीरगर्तः ॥ शाखेरिदेतो चातः ॥ ४०० ॥ शाख व्याप्तावित्यस्मादरः प्रत्यय आकारस्य चेकारकारौ भवतः । शिखरम् अग्रम् । शेखर आपीडः ॥ शपेः फू च ॥ ४०१ शप आक्रोशे इत्यस्मादरः प्रत्ययः फकारश्रान्तादेशो भवति । शफर: क्षुद्रमत्स्यः ॥ दमेर्णिद्वादश्च डः ॥ ४०२ ॥ दमूच् उपशमे इत्यस्मादरः प्रत्ययः स य विद् वा दकारस्य च डकाने रो भवति । डामरः भयानकः । डामरः स एव ॥ जठर क्रकरमकर शंकर कर्परकूर्परतोमरपामरप्रामरप्राद्मरसगर नगरतगरोदरादरदरदृदर कुकर कुक्कुन्द्रगोर्वराम्बर मुखर खरडहर कुञ्जराजगरादयः ॥ ४०३ ॥ एते किदरमत्ययान्ता निपात्यन्ते । जनेष्ठ च । जठरं कोष्ठः । क्रमेः क च । क्रकरः गौरतित्तिरिः । मकेर्नलोपश्च । मकरः ग्राहः । शंपूर्वात् किरतेर्डिच्च । शङ्करः रुद्रः । कृपेरुपान्त्यस्य उर च वा । कर्परं कपालम् कूर्परं कुफणी । ताम्यतेरत औच्च । तोमरः आयुधम् । पातेर्मोन्तश्च । पामरः ग्रामीणः । प्रपूर्वादमतेः प्रामरः ग्राम्यमन्दजातिः । प्रपूर्वादत्तेर्मोऽन्तश्च । प्राशरः नरपशुः । सहिनश्योर्ग च । सगरः द्वितीयश्चक्रवर्ती । नगरं पुरम् । तङ्गेर्नलोपश्च । सगरः वृक्षविशेषः । ऊर्जः परात् दृणातेर्द्वित् जलुक् च । ऊर्जा बलेन दृणाति बिभेति ऊर्दर: दुर्बल: । अदु बन्धने नलुक् च । अदरं वक्षः वृक्षः सं ग्रामः चञ्चुसमूहः मातृवाहथ । यृश् हिंसायाम् दृश् विदारणे इत्यनयोर्हस्वत्वं दशान्तः शूदरः सर्पः । हृदरं भयं विषं च । डु कुंग् करणे दोऽन्तश्च । कदरः वृक्षः सर्वकर्मप्रवृत्तो दस्युजनः कुशुलश्च । कुपूर्वीत् स्कुबुङ् आमवणे सलोपश्च । कुकुन्दरं श्रोणिकूपकः । गोपूर्वात् गो डित् रथादिः । गोर्वरः करीषः । अमेबोऽन्तश्च । अम्बरं वस्त्रम् आकाशं च । मुहेः ख च । मुखरः वाचालः । खनेडिंच्च । खरः रासभः । दहेरादश्च । डहरं हृत्कमलम् । कुज अव्यक्ते शब्दे ह्रस्वः