SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ हेममभा ॥ ११२ ॥ वचंकू भाषणे । बचुष्यः वक्ता । अर्थणि उपयाचने । अर्थुष्यः अर्थी ॥ वचोऽथ्य उत् च ॥ ३८६ ॥ वचक भाषणे इत्यस्मादयः प्रत्ययोsस्य चोत् इत्यादेशो भवति । उतथ्यः ऋषिः ॥ भीवृधिरुभिवज्यगिरभिवमिव पिजपिशकिस्फापिवन्दी न्दिपदिमदिमन्दिचन्दिदसिषसिन सिहस्य सिवा सिद्दिसहिभ्यो रः ॥ ३८७ ॥ विभक् भये । मेरः भेदः करभः शरः मण्डूकः दुन्दुभिः कातरथ । ऋफिडादित्वात् लत्वे भेलः चिकित्साग्रन्थकारः शरः मण्डूकः महीणः अप्राशय । दृधूर हृद्धौ । वर्धः चर्मविकारः चन्द्रः मेघश्च । रुपी आवरणे । रोधः वृक्षविशेषः । बज गयौ । वज्र' कुलिशम रत्नविशेषश्च । अग कुटिलायां गतौ । अग्रः प्राग्भागः श्रेष्ठश्व । रमिं क्रीडायाम् । रम्रः कामुकः । दु मृ उरिणे । वत्रः धर्मविशेषः धूमव । वत्री उपदेहिका । टु वर्षी बीजसंताने । वप्रः केदारः प्राकारः वास्तुभूमिव । जप मानसे च । जमः ब्राह्मणः मण्डूकश्च । शक्लंग शक्तौ । शक्रः इन्द्रः । स्फायैह वृद्धौ स्फारम उल्बणं प्रभूतं च । बदुङ् स्तुत्यभिवादनयोः । वन्द्रः बन्दी केतुः कामच । बन्द्रं समूहः । इदु परमैश्वर्ये । इन्द्रः शक्रः । पर्दिच् गतौ । प ग्रामादिनिवेशः शून्यं च । मदैच् हर्षे । मद्रा जनपदः क्षत्त्रियश्च । मद्रं सुखम् । मदुद स्तुत्यभिवादनयोः । मन्द्रं मधुरः स्वरः । मन्द्रं गभीरम् । चदु दीप्याहादयोः । चन्द्रः शशी सुवर्ण च । दसून् उपक्षये । दस्रः शिशिरम् चन्द्रमा: अश्वि नोर्ज्येष्ठश्च । दत्रौ अश्विनौ । घरलं अदने । घत्रः दिवसः । णसि कौटिल्ये । नस्रः नासिकापुटः ऋषिश्च । इसे इसने । इस्रः दिनं घातुकः हर्षुल । इसे बलाधानं संनिपातश्च । सहस्रं दश शतानि । अमूच् क्षेपणे । अस्रप अश्रु । वासिन् शब्दे । वात्रः पुरुषः शब्दः संघातः शरभः रासभः पक्षी च । वात्रा धेनुः । दहं भस्मीकरणे । दहः अग्निः शिशुः सूर्य । पहि मर्षणे। सहः शैलः । ऋज्य जितश्चिवञ्चिरि पितृपितृ पिपिचु पिक्षिपिक्षुषिक्षुदिमु दिरुदिछिदिभिदिखिशुन्दिदम्भिशुभ्यु म्भिदं शिचिसि वहि विसिव सिशुचिसिधिगृधिवन्धिश्वितिवृतिनीशीसुसुभ्यः कित् ३८८|| उणादयः मक० ११२।
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy