________________
हेमप्रभा.
प्रत्ययाः
मानस्य सभावार्य ध्रुवदायमतिपेपार्थ च । सपनीमार्यः । सापकः ॥ अढायाम् ॥२॥५५१॥ प्रत्युः खियां | नधान्तस्य । पनी । पाणिग्रहीतीति ॥२॥४॥५२॥ अढायां निपात्यन्ते । इति शब्दः प्रकारार्थः। पाणिगृहीती । कस्मृहीती । उडायां किम् । पाणिगृहीता । बहुव्रीहरेवेच्छन्त्यन्यै ॥ पतिवल्यन्तर्वल्यौ भार्याभिण्योः॥२॥ | ४।५३ ॥ निपात्येते । पतिववी । अन्तर्वनी। भार्येति किम् । पतिमती पृथ्वी । गर्मिणीति किम् । अन्तरस्यां शालायामस्ति ॥ जातेरयान्तनित्यस्त्रीशूद्रात् ॥२॥४॥५४॥ अदन्तात् त्रियां की। जातिः काचित् संस्थानव्य
स्या । तटी । सकदुपदेशव्यङ्ग्यखे सति अत्रिलिङ्गान्या । ब्रामणी । सत्यन्तं किम् । देवदत्ता । विशेष्ये किम् । शुक्ला । | गोत्रचरणलक्षणा च कृतीया । नाडायणी । बढची । यदाहुः “आकृतिग्रहणा जातिर्लिंगानां च न सर्वपाक् । सकृदा
ल्यातनि ह्या गोत्रं च चरणैः सह"॥१॥ जाते किम् । मुण्डा । यान्तादिवर्जनात् क्षत्रिया, खट्वा, शूद्रा । - वयोगे तु शूद्री । आदित्येव । आखुः । गवयी, द्रोणी, इत्यादि तु गौरादिखात् । अन्तग्रहणं साक्षात्मविपत्त्यर्थम् । तेन | वत्तण्डी । महाशूद्री । आभीरजातिः। मुख्यादित्येव । बहुस्करा भूमिः॥ पाककर्णपर्णवालान्तात् ॥२।४। ५५ ॥ जातेः स्त्रियां कीः । ओदनपाकी । आखुकणीं । मुद्गपणीं । गोवाली। जातेः किम् । बहुपाका यवागू । नित्यत्रीलाद्वचनम् । एवमुत्तरसूत्रत्रयेऽपि ॥ असत्काण्डपान्तशतकाचः पुष्पात् ॥२।४।५६ ॥ जावेः खियां की। श
खपुष्पी । सदादिवर्जनात् सत्पुष्पेत्यादि । असंभखाजिनकशणपिण्डात्फलात् ॥२॥४॥ १७॥ जातेः स्त्रियां जीः॥ दासीफली। समादिवर्जनात् सम्फलेत्यादि । एकामेच्छम्त्यन्ये । ओषध्य एताः॥ अननो मूलात्॥२॥४॥ ५८ ।। जातेः स्त्रियां की।दर्भमूली। अनमः किम् । अमूला ॥धवाद्योगादपालकान्तात् ॥२॥४॥ ५९॥खिपामदन्तान्कीः । मष्ठी । धादियोगादिति किम् । प्रसूता । योगादिति किम् । देवदचा । व्यतिरेकविवक्षायां माष्ठी । पाकान्तवर्जनात् गोपालिका । आदित्येव । सहिष्णुता पूतऋतुषाकप्यनिसितकुसिदादै च ॥२॥४॥६०
33333333393ER
E