________________
RORRORISSA
॥ सहादिवर्जपूर्वपदार स्वागत स्त्रियां मेर्वा । नासिकी । नासिका किशोदरी । क दीर्घजसी । दीर्घजवा । समदन्ती । समदन्वा । चारुकणी । चारुकर्णा । तीक्ष्णशृङ्गी । तीक्ष्णता । मृदङ्गी। मृद्वका । सुगात्री । मुगात्रा । मुकण्ठी । मुकण्ठा । नियमार्थमिदम् तेन बहुस्वरसंयोगोपान्त्येभ्योऽन्येभ्यो न । मुललाटा । सुपार्था । अङ्गगात्रकण्ठेभ्यो की नेच्छन्त्यन्ये ॥ नखमुखादनान्नि ॥२॥४॥४०॥ सहादिवर्जपूर्वपदात् स्वाहात स्त्रियां की । सूर्पनखी । शूर्पनखा । चन्द्रमुखी । चन्द्रमुखा । अनाम्नीति किम् । शूर्पणखा । पूर्वपदस्थादिति णत्वम् ॥ पुष्टात् ॥२ ।४।४१॥ सहादिवर्जपूर्वपदा स्वानात् स्त्रियां कीर्वा । सुपुच्छी । सुपुच्छा ॥ कवरमणिविषशरादेः॥२ । ४। ४२॥ पुच्छात् स्त्रियां नित्यं की। कबरपुच्छी । मणिपुच्छी । विषपुच्छी । शरपुच्छी ॥ पक्षाचोपमादेः ॥२।४ । ४३ ॥ पुच्छाच्च स्त्रियां की। उलूकपक्षी । उलूकपुच्छी ॥ क्रीतात् करणादेः॥२४॥४४॥ अदन्ताव स्त्रियां डीः । अश्चक्रीती । फरणग्रहणं किम् । मुक्रीता । आदेरिति किम् । अन्धेन क्रीता । केचित्तु धनेन क्रीतेति आवन्तेनापि समासमिच्छन्ति । धनक्रीता ॥ कादल्पे ॥२॥४॥ ४५ ॥ नाम्ना करणादेः स्त्रियां कीः ॥ अभ्रविलिप्ती चौः। अल्पे किम् । चन्दनानुलिप्ता । स्वाङ्गादेरकृतमितजातप्रतिपन्नाहुव्रीहेः ॥२।४। ४६ ॥ तान्तात् स्त्रियां हीः ।। शभिनी। कृतादिवर्जनात् दन्तकृतेत्यादि । पहुबीहे किम् । इस्तपतिता ॥ अनाच्छादजात्यादेवा ॥२।४।४७ ॥कृतादिवर्जितक्तान्ताद् बहुव्रीहे स्त्रियां कीः । शारजग्धी । शारजग्धा । आच्छादवर्जनात् वस्त्रच्छन्ना । जात्यादेः किम् । मासयाता । अकृताधन्तादित्येव । कुण्डकृता । तादित्येव । शारमिया ॥ पत्युनः॥२।४। ४८॥ बहुव्रीहे: | पत्यन्तात् खियां कीर्वा तद्योगेऽन्तस्य नश्च । दृढपनी । दृढपतिः। मुख्यादित्येव । बहुस्थूलपतिः पुरी ॥सादेः॥२।४। ४९॥ पत्युः स्त्रियां कीर्वा वयोगेऽन्तस्य नश्च । ग्रामपत्री । ग्रामपतिः । सादेः किम् । पतिरियम् । मुख्यादित्येव । अतिपतिः | । गौणादपीच्छन्त्यन्ये ॥ सपन्त्यादौ ॥२॥४॥५०॥पत्युः खियां कीनधान्तस्य । सपनी । समुदायनिपातनं स